Book Title: Jaina Inscriptions
Author(s): Puranchand Nahar
Publisher: Puranchand Nahar

Previous | Next

Page 287
________________ . (२.) धमरिद्ध समिट्ठाणं विपउराणं णिकरस्स अमहि। लक्ख सयञ्च सरिसं तर्णच तह जेण दिट्ठाई॥ १२॥ पवजोव्वणकअपसाहिएण सिंगार गुणग कक्केण । जणवयाणज्ज मज्जं जेण णेह संचरिम ॥ १३ ॥ वालाण गुरु तरु णाण तह सही गय वयाण तण मोग्य । इय सुचरिऐडि पिच्चं जेण जणो पालिओ सध्यो । १४ ॥ जेण णमन्तेणसया सम्माणं गुण पई कणं सेण । जम्पन्तेण य ललिम दिण्णं पणईण धांणवहं ॥१५॥मह मारवल्ड तमणी परिअंशा अज्जगञ्जरित्तानु । जणिोजेण जणाणं सच्चरिअ गणेडि मणराओ। १५॥गहिऊण गोहणाई गिरिम्मि जाला उलाओ पल्लिओ। जणिआओ जेण विस मेवडणाणय मण्डले पयर्ड ॥१७॥णीलुप्पल दल गन्धारम्मा मायं दमह अविं देहि । वरइच्छुपण्ण छण्णा एसा भूमी कया जेण ॥१८॥ वरिस सएसु अणवसु अट्ठारह समग्गलेसु चेम्मि । णक्खन विहु हरये वहवारे धवल वीआये॥ १९ ॥ सिरि कक्कुएण हट्ट महाजणं विप्यपय इवणि बहुलं । रोहिन्स कुअ गामे णिवेसिकिशि विद्धिए ॥२०॥ मडोअरममे एक्को वीओ रोहिन्स अगामंम्मि । जेण जसस्स व पुजांए एस्थामा स. मुत्थविआ ॥ २१ ॥ तेण सिरि ककएणं जिणस्स देवस्स दुरिम णिलणं । कारविअ अचल मिमं भवणं असीए सुहजणयं ॥ २२ ॥ अप्पिअमेए भवणं सिद्धस्स धणेसरस्स गच्छम्मि । तह सन्त जम्ब अम्बय वणि भाउड पमुह गोट्ठीए ॥ २३ ॥ श्लाध्ये जन्म कले कलंक रहितं रूपं नवं योवनं । सोजाग्यं गुण भावन शुचि मनः क्षांति यशो नम्रता ॥ २४ ॥ संस्कृत अनुवाद। स्व र्गापवर्ग मार्ग प्रयमं सकलानां कारणं देवं । निःशेष दुरित दलनं परम गुरु नमत जिन मायम् ॥१॥ रघु तिलकः प्रतिहार आसीत् श्री लक्ष्मण इति रामस्य । तेन प्रतिहार वंशः समनतिमत्र संप्राप्तः ॥२॥ विप्रः श्री हरिचंद्रः भार्या आसीत इति क्षत्रिया भद्रा। भस्य सुत उत्पनः वीरः श्री रज्जिलोत्र ॥३॥ अस्यापि नर अट नामा जातः श्री नाग पटइति एतस्प। अस्यापि तनयस्तासः तस्यापि यशो वर्द्धनो जातः॥४॥ अस्यापि

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326