Book Title: Jaina Inscriptions
Author(s): Puranchand Nahar
Publisher: Puranchand Nahar

Previous | Next

Page 293
________________ ( २६६ ) श्रीरमय वाल्हण प्रमृति पंच कुलेन महं सुम देव सुत राजदेवेन देव श्री महावीर प्रदत द्र० १ पाहाडी मध्यात् । बहुभिर्वसुधा मुक्ता राजभि सागरादिभि यस्य यस्य यदा दत्तं तस्य तस्य तदा फलं ॥ कालाजर ( नवाना के निकट ) (956) सं० १३०० वरषे जेठ सुदि १० सोमे अर्थ है चंद्रावत्यां महाराजाधिराज श्री आरहण सिंह देव कल्याण विजय राज्ये सत्रियुक्त मुद्रायां महं श्री घेता प्रभूति पंच कुलं शासन मभि लिख्यते यथा मह श्री पेताकेन - नान कलागर ग्रामे श्री पार्श्व नाथ देवस्य लो- रहिता - एवं ॥ आचंद्रार्क- यस्य यस्य यदा भूमी तय तस्य तदा फलं ॥ खाखि राउल० व्रा अठिणव बाद उब- ब्रजव सोहण - वणादे सणा कल्हा । ----- - - कामद्रा (सिरोही) ( 957 ) औं। श्री भिल्लमा निर्यातः प्राग्वाटः वणिजांवरः श्री पतिरिव लक्ष्मी युग्गो ( च्छों ) राज पूजितः ॥ आकरो गुण रत्नार्ना - बंधु पद्म दिवाकरः उजुजकस्तस्य पुत्र स्यात् नम्मराम्मै ततो परौ । जज्जु सुत गुणाद्य बामनेन भसाङ्ख्यम् । दृष्ट्वा चक्रे गृह जैम मुक्त विश्व मनोहरम् ॥ सम्बत १०९१ - सपने - उथमा (सिरोही) ( 959 ) संवत् १२५१ आषाढ़ वदि ५ गुरी श्री नाणकीय गच्छे उथप सदधिष्ठाने । श्रीपार्श्वमाघ चेत्ये ॥ घनेश्वर पुत्रेण देव घरेण धीमता । सयुक्त ेन यशोभद्र आरहा पावहा

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326