Book Title: Jaina Inscriptions
Author(s): Puranchand Nahar
Publisher: Puranchand Nahar

Previous | Next

Page 294
________________ ( २६७ ) सहोदरैः । यसो भटस्य पुत्र ेण । सार्द्धं यरा घरेण मा पुत्र पौत्रादि युक्तेन धम्मं हेतु मह ना | भगनी घारमत्याख्या । भूतश्चैत्र यशो भटः । कारितं श्रेयसे ताभ्यां । रम्येदस्तुंग मंडप ॥ छ ॥ वीणा (सिरोही) ( 953 ) संवत् १३५९ वर्षे वेशास्त्र शुदि १० शनि दिने न ल देशे वाघ सीप ग्रामे महाराजा श्री सामंतसिंह देव कल्याण विजय राज्ये एवं काजे वर्शमाने खोटं• बामट पु० रजरसोलं• गागदेव पु० आंगद मंडलिक सोल० सी माल पु० कुताधारा सो० माला पु० मोहण त्रिभुवन पट्टा सोहरपाल सो० धूमण पर्ट पायत् वणिग् सीहा सर्व सोलंकी समुदायेन वाघसीण ग्रामीय अर हट अरहट प्रति गोधूम से० 8 ढींगड़ा प्रति गोधूम सेई २ तथा धूलिया ग्रामे सो० नयण सीह पु० जयत माल सो. मंडलिक अरहट प्रति गोधूम सेई ४ ढीवड़ा प्रति गोधूम सेई २ सेतिका २ श्री शांतिनाथ देवस्य यात्रा महोनिमित्त दत्ता ॥ एतत् आदानं सोलंकी समुदायः दातव्यं पालनीयं च । आचंद्रार्कं ॥ यस्य यस्य यदा भूमीतस्य तस्य तदा फलं ॥ मंगलं भवतु ॥ लाज-नीतोड़ा (सिरोही) ( 560 ) संवत् १२ वर्षे 88 माह सु० ६ ० जेतू आसल प्रति पतैमधिक कुअर सीह पतिना । पाऊ हनु । मन्दिर घर लषम सिंघेन करावी । ( 961 )

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326