Book Title: Jaina Inscriptions
Author(s): Puranchand Nahar
Publisher: Puranchand Nahar

Previous | Next

Page 285
________________ ( २५८ ) रक्त' प्रणयिनि जने देव एवैष तस्मात् ॥ ४६ ॥ स्फूर्जवीरम गूर्जरेश दलनो यः शत्रु शल्य द्विषंश्वंचरपातुक पातनैकरसिकः संगस्य रंगा पहः । उन्माद्यन्नहरा चल स्य कुलिशा कार त्रिलोकी तल ग्राम्यत्कीर्त्तिर शेष वैरि दहनोदय प्रतापोल्वणः ॥ ५० ॥ श्री माले द्विज जानुवटिक कर त्यागी तथा त्रिग्रहादित्य स्यापि च राम सैन्य नगरे नित्याचंमार्थ प्रदः । प्रोत्तुंगेप्य पराजितेश भवने सौवर्ण-कुंभध्वजारोपी रूपयज मेखला वितरण स्तस्यैव देवस्य यः ॥ ५१ ॥ चक्रे श्री अप राजितेश भवने शाला तथास्यां रथः कैलास प्रतिमस्त्रिलोक कमलालंकार रत्नोश्वयः । येन क्षोणि पुरंदरेण कृतिना मानंद संवित्तये भाग्यं वा निज मेव पर्वत तुलां नीतं समंतादपि ॥ ५२ ॥ कर्णौ दान रुचिश्चि सुकृती श्लाघ्यो दधीचि स्तथा हृद्यः कल्पतरुः प्रकाम मधुराकारश्च चिन्तामणिः । श्री मच्चाचिगदेव दान मुदिता स्तन्नाम गृहूणंति यत्तत्कीरपि नूतनर मनवद्भूमीभुजां सद्मसु ॥ ५३ ॥ स्फूर्ज निर्झर झांकृतेन सुभगं तस्केलकीनां वनं मिश्री भूतमनेक कम्र कदली वृ देन पत्तन्न यः । आम्राणां विपिन व देव ललना वक्षोरुह स्पर्द्धये बोद्यरप्रोढ़ फलावली कवचितं जम्बू वने नाचितं ॥ ५४ ॥ मरो मेरो स्तुल्यस्त्रिदश ललना केलि सदनं सुगन्धादिर्नानातरु निकर सन्नाह सुभगः । न. पेणेंद्र ेणेव प्रसृमर तुरङ्गोस्वय खुर प्रकं प्रार्थी पीठ रतिरस वशात्तेन ददृशे ॥ ५५ ॥ तन्मूर्दिन त्रिदशेंद्र पूजित प्रदां भोज द्वयां देवतां चामुंडा मघटेश्व रीति विदिताम स्यचितां पूर्वजः । नत्वा भ्यर्च्य नरेश्वरोय विदधेस्या मंदिरे मंडपं क्रोडरिकंनर frat कल वो न्माद्यन्मयूरी कुलं ॥ ५६ ॥ सम्वत् १३१८ त्रयोदश शर्त कोनविंशती मासि माघवे । चक्रेऽक्षय तृतीयायां प्रतिष्ठा मंडपे द्विजैः ॥ ५७ ॥ संपल्ला घटयतु शुभं कुंभि वक्त्री गणेशः सिद्धि देयादभि मत तमां चंडिका चारु मूर्त्तिः । कल्याणाय प्रभवतु सतां धेनु वर्गः पृथिव्यां राजा राज्यं भजतु विपुलं स्वस्ति देव द्विजेभ्यः ॥ ५८ ॥ स श्रीकरी सप्तक बादि देवा चार्य स्य शिष्योऽजनि रामचन्द्रः । सूरिर्विनेयो जय मङ्गलो ser प्रशस्तिमेतां सुकृती व्यधत्त ॥ ५८ ॥ भिषग्वर - विजय पाल पुत्रेण नाम्बसीहेन लिखिता ॥ सूत्रधार - जिसपाल - पुत्रेण - जिस रावणोत्कीर्णा ॥

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326