Book Title: Jaina Inscriptions
Author(s): Puranchand Nahar
Publisher: Puranchand Nahar

Previous | Next

Page 288
________________ ( २६१ ) चंदु नामा उत्पन्नः खिल्लुकोपि एतस्य । क्रोट इति तस्य तनयः अस्यापि श्री भिल्लुको जातः ॥ ५ ॥ श्री भिल्लुकस्य तनयः श्री कक्कः गुरु गुणैः गर्वितः । अस्यापि कक्कुक नामा दुर्लभ देव्यामुत्पन्नः ॥ ६ ॥ ईषद्विकाशं हसितं मधुर भणितं प्रलोकितं सौम्यं । नमन यस्य न दीनं राखः स्थेयः स्थिरा मैत्री ॥ ७ ॥ नो जल्पितं न हसितं न कृतं न प्रलोकितं म संमृतम् । न स्थितं न परिभ्रातं येन जने कार्य परिहीनं ॥ ८ ॥ सुस्था दुःस्या द्विपदा अधमा तथा उत्तमा अपि सौख्येन । जनन्येव येन घृता नित्यं निज मण्डले सर्व ॥ ९ ॥ उपरोध राग मत्सर लोमैरपि न्याय वर्जितं येन न कृतो द्वयोर्विशेषः व्यवहारे कदापि मनागपि ॥ १० ॥ द्विजवर दत्तानुज्ञं येन जनं रक्तवा सकलर्माप । निर्मत्सरेण जनितं दुष्टानामपि दण्डनिष्टपनम् ॥ ११ ॥ धन ऋव समृद्धानामपि पौराणां निज करस्याभ्यर्थितम । लक्षच सदृशत्वेन तथा येन दृष्टानि ॥ १२ ॥ नव योवन रूप प्रसाधितेन शृङ्गार गुणज्ञ कक्कक्रेण जनवचनीयमलज्जं येन जने नेह संचरितम् ॥ १३ ॥ बालामां गुरुस्तरुणानां तथा सखा गत वयसां तनय इव । प्रिय सुचरितैर्नित्यं येन जनः पालितः सर्वः ॥ १४ ॥ येन नमता सदा सम्मानं गुणस्तुतिं कुर्वना। जल्पता च ललितं दत्तं प्रणयिभ्यो घननिवहः ॥ १५ ॥ मरुमाडवल्लख मणी परि अका अज्जगुर्जरेषु । जनितो येन जनानां सच्चरित गुणैरनुरागः ॥ १६ ॥ गृहीत्वा गोधनानि गिरौ जाला कुलाः पल्लयः । जनिता येन विषमें बटनाण कमण्डले प्रकटम ॥ १७ ॥ नीलोत्पल दन्या रम्यमाकन्द मधुप वृन्दैः । वेरक्षुपर्णछत्रा एषा भूमिः कृतायेन ॥ १८ ॥ वर्ष शतेषु च नवसु अष्टादश सम ग्रलेषु चैत्रे नक्षत्रे विधु भस्थे बुधवारे धवलि द्वितीयायाम् ॥ १९ ॥ श्री कक्ककेन हह महाजन विप्र प्रकृति यणिज बहुलम् । रोहिन्स कूप ग्रामे निवेशितं कीर्त्ति वृद्धे ॥ २० ॥ मण्डोवरे एको द्विनोयो रोहिन्स कूप ग्रामे । येन यशस इव पुजावेतौ स्तंभो समुतथ्धी | २१ ॥ तेन श्री कक्कुकेन जिनस्य देवस्य दुरित निर्दलनम् | कारितमचटमिदं भवनं भक्तया शुभ जनकम् ॥ २२ ॥ यपितमेतद्धधनं सिद्धस्य धनेश्वरस्य गच्छे। सह शांत जम्बु ias वनि नाटक प्रमुख गोष्टये ॥ २३ ॥ श्लाध्य जन्म कुले कलंक रहितं रूपं नवं योवनं । सोभाग्यं 'गुण भावगं शुचिमनः क्षान्तिर्यशो नम्रता ॥ २४ ॥

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326