Book Title: Jain Swadhyaya Mala
Author(s): Akhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
Publisher: Akhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh

View full book text
Previous | Next

Page 341
________________ ३२४ भक्तामरस्तोत्रम् वालम्बन भवजले पतता जनानाम् ।। य सस्तुत सकलवाङ्मयतत्त्वबोधादुद्भूतबुद्धिपटुभि सुरलोकनाथ. । स्तोत्रैर्गत्रितयचित्तहरैरुदारैः । स्तोष्ये किलाहमपि तं प्रथम जिनेन्द्रम् २॥ बुद्धया विनाऽपि विबुधाचितपादपीठ ! स्तोतु समुद्यतमतिविंगतत्रपोऽहम् । बालं विहाय जलसस्थितमिन्दुविम्बमन्य. क इच्छति जन सहसा ग्रहीतुम् ।३। वक्तु गुणान् गुणसमुद्र ! शशाङ्ककान्तान्, कस्ते क्षम. सुरगुरो प्रतिमोऽपि बुद्धया । कल्पातकालपवनोद्धतनकचक्र, को वा तरीतुमलमम्बुनिधि भुजाभ्याम् ।४। सोऽहं तथापि तव भक्तिवशान्मुनीश, कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः । प्रीत्यात्मवीर्यमविचार्य मृगी मृगेन्द्र, नाभ्येति कि निजशिशो परिपालनार्थम् ।। अल्पश्रुत श्रुतवता परिहासधाम, त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । यत्कोकिल किल मधौ मधुर विरोति, तच्चाम्रचारुकलिकानिकरैकहेतु.।६। त्वत्सस्तवेन भवसन्ततिसन्निबद्धं, पापं क्षणात्क्षयमुपैति शरीरभाजाम् ।

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408