Book Title: Jain Swadhyaya Mala
Author(s): Akhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
Publisher: Akhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
View full book text
________________
जैन स्वाध्यायमाला
३४३
विमुक्तिमार्गप्रतिपादको यो, यो जन्ममृत्युव्यसनाद्व्यतीतः । त्रिलोकलोकी विकलोऽकलङ्क, स देवदेवो हृदये ममास्ताम् ।७। क्रोडीकृताशेषशरीरिवर्गा , रागादयो यस्य न सन्ति दोषा. । निरिन्द्रियो ज्ञानमयोऽनपाय , स देवदेवो हृदये ममास्ताम् ।। यो व्यापको विश्वजनीनवृत्ति , सिद्धो विबुद्धो धुतकर्मबन्ध. । ध्यातो धुनीते सकल विकारं स देवदेवो हृदये ममास्ताम् ।। न स्पृश्यते कर्मकलङ्कदोषैः, यो ध्वान्तसंधैरिव तिग्मरश्मिः । निरञ्जन नित्यमनेकमेकं, तं देवमाप्तं शरण प्रपद्ये ।१०। विभासते यत्र मरीचिमालि, न्यविद्यमाने भवनावभासि । स्वात्मस्थितं बोधमयप्रकाशं, तं देवमाप्त शरणं प्रपद्ये ।११। विलोक्यमाने सति यत्र विश्वं, विलोक्यते स्पष्ट मिद विविक्तम् । शुद्ध शिवं शान्तमनाद्यनन्त, तं देवमाप्त शरणं प्रपद्ये ।१२। येन क्षता मन्मथमानमूर्छा-विपादनिद्राभयशोकचिन्ता । क्षय्योऽनलेनेव तरुप्रपञ्च-स्त देवमाप्त शरण प्रपद्ये ।१३।
प्रतिक्रमण-(प्रभु समीपे स्वात्मचिन्तन) विनिन्दनालोचनगर्हणरह, मनोवच कायकषायनिर्मितम् । निहन्मि पाप भवदु खकारणं,भिषग्विष मन्त्रगुणैरिवाखिलम् ।१४। अतिक्रमं यं विमतेर्व्यतिक्रम, जिनाऽतिचार सुचरित्रकर्मणः । व्यधामनाचारमपि प्रमादत ,प्रतिक्रम तस्य करोमि शुद्धये ॥१५॥ न संस्तरोऽश्मा न तृणं न मेदिनी,विधानतो नो फलको विनिर्मित । यतो निरस्ताक्षकषायविद्विष ,सुधोभिरात्मैव सुनिर्मलो मतः ॥१६॥ न संस्तरो भद्र | समाधिसाधन, न लोकपूजा न च संघमेलनम् । यतस्ततोऽध्यात्मरतोभवाऽनिश,विमुच्य सर्वामपि बाह्यवासनाम्।।

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408