Book Title: Jain Swadhyaya Mala
Author(s): Akhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
Publisher: Akhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh

View full book text
Previous | Next

Page 362
________________ जैन स्वाध्यायमाला ३४५ पाताल कलयन् धरा धवलयन्नाकाशमापूरयन् । दिक्चक्र क्रमयन् सुरासुरनरश्रेणि च विस्मापयन् ।। ब्रह्माण्ड सुखयन् जलानि जलधे. फेनच्छलालोलयन् । श्री चिन्तामणि पार्श्वसंभवयशोहसश्चिर राजते |२| पुण्याना विपणिस्तमोदिनमणि. कामेभकुम्भे सृणिर्मोक्षे निस्सरणिः सुरेन्द्रकरिणी ज्योति प्रकाशारणि ॥ दाने देवमणिर्नतोत्तमजनश्रेणि कृपासारिणी । विश्वानन्दसुधाघृणिर्भवभिदे श्रीपार्श्व चिन्तामणि । ३ । ' श्री चिन्तामणिपार्श्व विश्वजनता सञ्जीवनस्त्वं मया । दृष्टस्तात ! ततः श्रियः समभवन्नाशक्रमाचक्रिणम् ॥ मुक्ति क्रीडति हस्तयोर्बहुविध सिद्धं मनोवाञ्छित । दुर्देवं दुरित च दुर्दिनभयं कष्टं प्रणष्ट मम ॥४॥ यस्य प्रौढतमप्रतापतपन प्रोद्दामधामा जगज्जघाल' कलिकालकेलिदलनो मोहान्धविध्वसक. ॥ नित्योद्योतपद समस्तकमला केलिगृहं राजते । स श्रीपार्श्वजिनो जने हितकरश्चिन्तामणि पातु माम् |५| विश्वव्यापितमो हिनस्ति तरणिर्बालोपि कल्पाकुरो । दारिद्राणि गजावली हरिशिशु काष्ठानि वह्न कणः । पीयूषस्य लवोऽपि रोगनिवह यद्वत्तथा ते विभो । मूर्ति स्फूर्तिमती सती त्रिजगती कष्टानि हर्तुं क्षमा |६| श्रीचिन्तामणिमन्त्रमेाँकृतियुत ह्रीं कारसाराश्रित । श्री मन्त्र मिऊणपाशकलित त्रैलोक्यवश्यावहम् ॥ द्वेधाभूतविषापहं विषहरं श्रेय प्रभावाश्रयं ।

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408