Book Title: Jain Swadhyaya Mala
Author(s): Akhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
Publisher: Akhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh

View full book text
Previous | Next

Page 348
________________ जैन स्वाध्यायमाला वलगत्तरंगगजगजितभीमनादमाजौ वल बलवतामपि भूपतीनाम् । उद्यद्दिवाकरमयूखशिखापविद्ध, त्वत्कीर्तनात्तम इवाशु भिदामुपेति ।४२। कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोधभीमे । युद्धे जयं विजितदुर्जयजेयपक्षास्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ।४३। अम्भोनिधौ क्षभितभीषणनचक्रपाठीनपीठभयदोल्वणवाडवाग्नी । रगत्तरंगशिखरस्थितयानपात्रास्त्रासं विहाय भवतः स्मरणावजन्ति ।४४। उद्भूतभीषणजलोदरभारभुग्ना, शोच्या दशामुपगतारच्युतजीविताशा. । त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा, मा भवन्ति मकरध्वजतुल्यरूपा. (४५॥ आपादकण्ठमुरुशृखलवेप्टितांगाः, गाढं बृहन्निगडकोटिनिघष्टजंघा । त्वन्नाममत्रमनिशं मनुजा. स्मरन्त , सद्य स्वय विगतबधभया भवन्ति ।४६। मत्तद्विपेन्द्रमृगराजदवानलाहिसग्रामवारिधिमहोदरबन्धनोत्थम् । तस्याशु नाशमुपयाति भय भियेव,

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408