Book Title: Jain Swadhyaya Mala
Author(s): Akhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
Publisher: Akhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
View full book text
________________
३४०
रन्ताकरपञ्चविंशतिः
॥ रत्नाकरपञ्चविंशतिः॥ श्रेयः श्रियां मंगल के लिसद्म !, नरेन्द्रदेवेन्द्रनताघ्रिपद्म ! । सर्वज्ञ ! सर्वातिशयप्रधान !, चिरञ्जयज्ञानकलानिधान ! ११ जगत्त्रयाधार ! कृपावतार !, दुर्वारसंसारविकारवैद्य ! श्रीवीतराग ! त्वयि मुग्धभावा द्विज्ञ प्रभो विज्ञपयामिकिचित् ।२। किं वाललीलाकलितो न वाल , पित्रो पुरो जल्पति निर्विकल्प. । तथा यथार्थ कथयामि नाथ !, निजाशयं सानुशयस्तवाने ।३। दत्त न दान परिशीलितं च, न शालि शील न तपोऽभितप्तम् । शभो न भावोऽप्यभवद भवेऽस्मिन, विभो मया भ्रातमहो मधेव। दग्धोऽग्निना क्रोधमयेन दष्टो, दुष्टेन लोभाख्यमहोरगेण ।। ग्रस्तोऽभिमानाजगरेण माया-जालेन वद्धोऽस्मि कथ भजे त्वां ।। कृत मयाऽमुत्र हितं न चेह, लोकेऽपि लोकेश ! सुखं न मेऽभूत् ।। अस्मादशा केवलमेव जन्म, जिनेश | जज्ञे भवपूरणाय ।६। मन्ये मनो यन्न मनोज्ञवृत्त ' , त्वदास्यपीयूप मयूखलाभात् । द्रुतं महानन्दरस कठोर-मस्मादृशा देव तदरमतोऽपि ।७। त्वत्त सुदुष्प्राप्यमिद मयाऽऽप्तं, रत्नत्रयं भरिभवभ्रमेण । प्रमादनिद्रावशतो गतं तत्, कस्याऽग्रतो नायक | पूत्करोमि 1८! वैराग्यरग परवञ्चनाय, धर्मोपदेशो जनरञ्जनाय । वादाय विद्याऽध्ययन च मेऽभुत्,कियद् ववे हास्यकर स्वमीश ! ६। परापवादेन मुख सदोपं, नेत्र परस्त्रीजनवीक्षणेन । चेतः परापायविचिन्तनेन, कृत भविष्यामि कथं विभोऽहं ।१०। विडम्बितं यत्स्मरघस्मरात्ति-दशावशात्स्व विषयाधलेन ।

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408