Book Title: Jain Swadhyaya Mala
Author(s): Akhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh Sailana MP
Publisher: Akhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh

View full book text
Previous | Next

Page 338
________________ जैन स्वाध्यायमाला ३२१ सुभगसुस्वरशुभसूक्ष्मपर्याप्त स्थिरादेययशासि सेतराणि तीर्थकृत्त्वं च |१२| उचैर्नीचैश्च | १३ | दानादीनाम् | १४ | आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटी कोटय परा स्थिति |१५| सप्ततिर्मोहनीयस्य । १६ । नामगोत्रयोविंशति | १७ | त्रयस्त्रिशत्सागरोपमाण्यायुष्कस्य | १८ | अपरा द्वादशमुहूर्त्ता वेदनीयस्य |११| नामगोत्रयोरष्टौ | २०| शेषाणामन्तर्मुहूर्तम् | २१ | विपाकोऽनुभाव | २२ | स यथानाम | २३ | ततश्च निर्जरा |२४| नामप्रत्यया सर्वतो योग विशेषात्सूक्ष्मैकक्षेत्रावगाढस्थिता सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशा. १२५ | सद्वेद्यसम्यक्त्व हास्य रतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यम् । २६। ॥ इति अष्टमोऽध्याय ॥ ॥ नवमोऽध्यायः ॥ आस्रवनिरोध सवर |१| स गुप्तिसमितिधर्मानुप्रेक्षापरिपहजयचारित्र |२| तपसा निर्जरा च ॥ ३ । सम्यग्योगनिग्रहो गुप्ति: |४| ईर्याभाषैषणादाननिक्षेपोत्सर्गा. समितय | ५| उत्तमः क्षमामार्दवार्जवशोचसत्यसंयमतपस्त्यागा ऽऽ किञ्चन्यब्रह्मचर्याणि धर्म | ६ । अनित्याशरण ससा रैकत्वान्यत्वा शुचित्वाऽस्रव संवर निर्जरालोकबो धिदुर्लभधर्मस्वाख्यातत्त्वानुचिन्तनमनुप्रेक्षा ।७| मार्गाच्यवन निर्जरार्थं परिषोढव्या परीषहा || क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यार तिस्त्रीचर्यानिषद्याशय्याक्रोशत्रध-याचनाऽलाभरोगतृणस्पर्श मलसत्कारपुरस्कारप्रज्ञाऽज्ञानाऽदर्शनानि || सूक्ष्मसम्पराय च्छद्मस्थवीतरागयोश्चतुर्दश । १०। एकादश जिने ॥११॥

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408