Book Title: Jain Satyaprakash 1939 04 SrNo 45 Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad Publisher: Jaindharm Satyaprakash Samiti Ahmedabad View full book textPage 4
________________ [ ४७८] श्री सत्य | [१५ श्रीसिद्धक्षितिपालसभ्यविदुषां मुख्यो ह्यभूत् पण्डित : सर्वज्ञोपमतां दधत्कलियुगे श्रीहेमचन्द्रः सुधीः। सच्चारित्रधरः प्रसन्नहृदया यत्पार्श्वगा भारती, शैयस्तेन नराधिप : सममति नानुरागी कृत: ॥७॥ [ संगधरावृत्तम् ] आचार्या मचन्द्रात् प्रशमितविकृति पकौमारपालः, छात्रागाराणि लोके सकलजनहितायानोति स्म दान्तः। सद्विचाविद्धिहेतोः प्रतिनगरमसौ पाठशालाश्च भव्याः, इत्थं नानाप्रकारां कलितगुणगणः सरिरेषः सुसेवाम् ॥ ८ ॥ [अनुष्टबवृत्तम् । ज्योतिर्धर! महाबहो! सर्वशास्त्रविशारद । कलिकालज्ञ ! सुगुरो! वन्देऽहं तव पादुके [ वसन्ततिलकावृत्तम् ] श्रीहेमचन्द्रगुरुभक्तिपदारविन्द, आचार्यपुङ्गवमितः कलिकालविज्ञम् । हेमेन्द्रसागरमुनिर्गुरुभक्तियुक्तः, स्तोतुं समुघतमतिः किल सत्प्रभावात् [ झुलणा छन्दः ] हेमचन्द्रार्चना सर्वदा शुद्धिदा, स्वस्थचित्तात्मना यः करोति। प्राप्यते तेन सर्व सुखं शान्तिदं, ज्ञानलाभस्तु सधः प्रसादात् । श्रीहेमचन्द्राचार्य-महिमा कर्ता-श्रीयुत पंडित हरगोविन्ददास त्रिकमचन्द सेठ स्रग्धरावृत्तम् ] यच्चातुवैद्यगोभित्रिभुपनविदितैरन्यशब्दशवर्गः, खद्योताभामभार्षीदितरकविगणोऽशिश्रियत् तारकास्वम् | प्रापद् दोषाकरत्वं परसमयमतिस्तार्किकप्राज्ञसार्थः, स्तोतुं शक्यः स किं स्यादिव दिवसपतिहेमचन्द्रो मुनोन्द्रः॥१॥ शार्दूलविक्रीडितवृत्तम् ] तापद गौरवमावहन्तु भवतां चित्तेऽपरे शाब्दिकाः, साहित्यामृतवर्षिणोऽपि दधतां तावत् प्रकर्ष परे । तर्कग्रन्थविधायिनस्तदितरे तावञ्चमत्कुर्वतां, सास्ता यावदयुर्न वः परिचयं श्रीहेमसूरेगिरः Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 52