________________
[ ४७८]
श्री
सत्य
|
[१५
श्रीसिद्धक्षितिपालसभ्यविदुषां मुख्यो ह्यभूत् पण्डित : सर्वज्ञोपमतां दधत्कलियुगे श्रीहेमचन्द्रः सुधीः। सच्चारित्रधरः प्रसन्नहृदया यत्पार्श्वगा भारती, शैयस्तेन नराधिप : सममति नानुरागी कृत: ॥७॥
[ संगधरावृत्तम् ] आचार्या मचन्द्रात् प्रशमितविकृति पकौमारपालः, छात्रागाराणि लोके सकलजनहितायानोति स्म दान्तः। सद्विचाविद्धिहेतोः प्रतिनगरमसौ पाठशालाश्च भव्याः, इत्थं नानाप्रकारां कलितगुणगणः सरिरेषः सुसेवाम् ॥ ८ ॥
[अनुष्टबवृत्तम् । ज्योतिर्धर! महाबहो! सर्वशास्त्रविशारद । कलिकालज्ञ ! सुगुरो! वन्देऽहं तव पादुके
[ वसन्ततिलकावृत्तम् ] श्रीहेमचन्द्रगुरुभक्तिपदारविन्द, आचार्यपुङ्गवमितः कलिकालविज्ञम् । हेमेन्द्रसागरमुनिर्गुरुभक्तियुक्तः, स्तोतुं समुघतमतिः किल सत्प्रभावात्
[ झुलणा छन्दः ] हेमचन्द्रार्चना सर्वदा शुद्धिदा, स्वस्थचित्तात्मना यः करोति। प्राप्यते तेन सर्व सुखं शान्तिदं, ज्ञानलाभस्तु सधः प्रसादात् ।
श्रीहेमचन्द्राचार्य-महिमा कर्ता-श्रीयुत पंडित हरगोविन्ददास त्रिकमचन्द सेठ
स्रग्धरावृत्तम् ] यच्चातुवैद्यगोभित्रिभुपनविदितैरन्यशब्दशवर्गः, खद्योताभामभार्षीदितरकविगणोऽशिश्रियत् तारकास्वम् | प्रापद् दोषाकरत्वं परसमयमतिस्तार्किकप्राज्ञसार्थः, स्तोतुं शक्यः स किं स्यादिव दिवसपतिहेमचन्द्रो मुनोन्द्रः॥१॥
शार्दूलविक्रीडितवृत्तम् ] तापद गौरवमावहन्तु भवतां चित्तेऽपरे शाब्दिकाः, साहित्यामृतवर्षिणोऽपि दधतां तावत् प्रकर्ष परे । तर्कग्रन्थविधायिनस्तदितरे तावञ्चमत्कुर्वतां, सास्ता यावदयुर्न वः परिचयं श्रीहेमसूरेगिरः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org