Book Title: Jain Satyaprakash 1937 12 SrNo 29
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णमो त्थु ण भगवओ महावीरस्स सिरि रायनयरमज्झे, संमीलिय सव्वसाहुसंमइयं । पत्तं मासियमेयं, भव्वाणं मग्गयं विसयं ॥ १ ॥ શ્રી જૈન સત્ય પ્રકાશ. પુસ્તક ૩ : भांर २८ : .. म ५ विभव० १९८४ : માગશર સુદી તેરસ वी२ सय २४६४ - બુધવાર : સન ૧૯૩૭ ડીસેમ્બર ૧૫ ॥ श्री सरस्वतीस्तोत्रम् ॥ कर्ताः-आचार्य महाराज श्रीमद् विजयपद्मसूरिजी (गतांकथी पूर्ण) ॥ आर्याच्छंदः ॥ स्पष्टं वद वद मातः, हंस इव त्वत्पदाम्बुजे चपलं । हृदयं कदा प्रसन्नं, निरतं संपत्स्यते नितराम् ॥ १६ ॥ रससंचारणकुशलां, ग्रन्थादौ यां प्रणम्य विद्वांसः। सानन्दग्रन्थपूर्ति-मश्नुवते तां स्तुवे जननीं ॥१७॥ प्रवराजारीग्रामे, शत्रुजयरैवतादितीर्थेषु । राजनगररांतेजे, स्थितां स्तुवे पत्तनेऽपि तथा ॥ १८ ॥ अतुलस्तवप्रभावः, सुरसंदोहस्तु ते मया बहुशः। अनुभूतो गुरुमंत्र-ध्यानावसरे विधानाढये ॥१९॥ ते पुण्यशालिधन्याः, विशालकीर्तिप्रतापसत्वधराः। कल्याणकांतयस्ते, ये त्वां मनसि स्मरन्ति नराः ॥ २०॥ विपुला बुद्धिस्तेषां, मंगलमाला सदा महानन्दः । ये त्वदनुग्रहसाराः, कमला विमला भवेत्तेषां ॥२१॥ गुणनंदनिधीन्दुसमे, श्रीगौतमकेवलाप्तिपुण्यदिने । श्रीजिनशासनरसिके, जैनपुरीराजनगरवरे ॥२२॥ विज्ञानपुंजलाभा, श्रुतदेवीविंशिका विशालार्था । प्रणवादिमंत्रबीजा, श्रुतार्थिभव्याङ्गिपठनीया ॥२३॥ रचिता सरलरहस्या, पूज्यश्रीनेमिसूरिशिष्येण । श्रीपद्मसूरिणेयं, मुनिमोक्षानन्दपठनार्थम् ॥२४॥ For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 42