Book Title: Jain Satyaprakash 1937 09 10 SrNo 26 27
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી જૈન સત્ય પ્રકાશ [१३ विकल्पकल्पपादपं त्वरैय कामितप्रदं, सुभव्यमानसोत्पलप्रफुल्लने दिवाकरम् ॥ ४ ॥ वे कदम्ब० जलावगाहनागतप्रशस्तलोकराजिता, सदा पवित्रशाश्वताचलोपकण्ठवाहिनी । सरिद्वरा यदुत्तरा विभाति पूर्वगामिनी, सदा जगत्त्रयप्रसूर्महीतलेव विस्तृता ॥ ५ ॥ स्तुवे कदम्ब० सुरत्नभेषजान्विते कदम्बतीर्थ ईरिते, सुराष्ट्रदेशजाः प्रजाः कथं भजन्ति दीनताम् । विनाशयन्ति तामस बहिर्गतन्नु भास्करास्स्वदेहमन्दिरामतिं विहन्ति हन्तितामसम् ॥ ६ ॥ वे कदम्ब शुभोत्तरायणे रवौ सुदीपपर्ववासरे, जना मुदाऽत्र मण्डलं न्यसन्ति भावपूर्वकम् । अमोघमस्ति दर्शनं समग्रविघ्नदारकं, तदीयवृष्टिगोचरास्सुरा भवन्ति निश्चितम् ॥ ७ ॥ स्तुवे कदम्ब० सुरत्नकामधेनवो यथेष्टसिद्विदायका, दरिद्रतापिशाचिनी विलोक्य यं सदा गता । सुनतमौषधादयस्स्वदीपभाचयैश्शुभैरभाग्यमन्दिरात्तथा तमो हरन्ति दीनताम् ॥ ८ ॥ स्तुवे कदम्ब० बलाहकेन वेष्टितप्रभाकरांशुवन्नृणां, न गोचरा भवन्ति ते क्रमेण कालहानितः । अनेकरस्नसंचयो नगाधिराडयं सदा, पुनर्भृशं प्रसिद्धतां गमिष्यति प्रभावतः ॥ ९ ॥ स्तुवे कदम्ब ॥ प्रशस्तिः ॥ ॥ शार्दूलविक्रीडित वृत्तम् ॥ श्रीशत्रुञ्जयतीर्थराजतिलक श्रीसंप्रति तीर्थपं, जीवानामभयप्रदानकुशलं श्रीनेमितीर्थेश्वरम् । स्मृत्वेमां रचितः प्रभावकलितां वाचस्पतिस्संयतो, लोकानां हृदये मुदं वितनुतां स्तोत्रस्रगेषा चिरम् ॥ १ ॥ कैवल्यालयरोहणे क्षितितलात् सोपानपद्यावली मादायाशु मुदापवर्गकमला श्रेयस्करी प्राप्यताम् नित्यानंदनसंपदे भवतु मे शैलेशचूडामणि स्सत्वेभ्यो विदधातु कामितफलं कादंबकस्तीर्थराटु ॥२॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60