Book Title: Jain Satyaprakash 1937 09 10 SrNo 26 27 Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad Publisher: Jaindharm Satyaprakash Samiti Ahmedabad View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णमो त्थु णं भगवओ महावीरस्स सिरि रायनयरमज्झे, संमीलिय सव्वसाहुसंमइयं । पत्तं मासियमेये, भव्वाणं मग्गयं विसयं ॥ १ ॥ શ્રી જૈન સત્ય પ્રકાશ પુસ્તક ૩ : २६-२७ : २-३ વિક્રમ સંવત્ ૧૯૯૩ : આસે સુદી દશમ वी२ सय २४५३ શુકવાર सन १८३७ એકબર ૧૫ ॥ श्री सिद्धाचलस्वामि-स्तोत्रम् ॥ कर्ता-आचार्य महाराज श्रीमद् विजयपद्मसूरिजी ॥ आर्यावृत्तम् ॥ पणमिय णवपयमंत-महोवयारिप्पहाणगुरुणेमि । विरएमि णामजुत्तं, थुत्तं णाभेयणंदस्स ॥१॥ ॥ शार्दूलविक्रीडितवृत्तम् ॥ दिव्वाणंदणिकेयणं पसमयं कल्लाणमूलंबुयं, सम्भावुण्णइदंसणं सुहकिवासिंधुं सुरिंदत्थुयं । णायासेसतिलोयदव्वगुणपजायं पसंतिप्पयं, वंदे हं विमलायलेसरमहातेल्लुक्कचूडामणि ॥ २ ॥ अज्जं वंछियदाणकामकलसं संजोगखेमं करं, संभूवं पढमाणगारजिणयं सञ्झाणविझालयं । तच्चत्थाइसयाइभावललियं णिहोसरूवस्सियं, धम्मुजाणवियासमेहवयणं वंदे साईसरं ॥ ३ ॥ [ सिद्धाचळनां १०८ नाम ] ढंके रेवय सिद्धराय विजयाणंदे य तालज्झए, लोहिच्चे दढसत्ति मुत्तिनिलए भदंगरे कंचणे । केलासे सयपत्त सिट मरुदेवे पुंडरीयायले, भष्यव्यायसमञ्चणिज्जचरणं वंदे सयाईसरं ॥४॥ For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 60