________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
णमो त्थु णं भगवओ महावीरस्स सिरि रायनयरमज्झे, संमीलिय सव्वसाहुसंमइयं । पत्तं मासियमेये, भव्वाणं मग्गयं विसयं ॥ १ ॥
શ્રી જૈન સત્ય પ્રકાશ
પુસ્તક ૩
: २६-२७ :
२-३
વિક્રમ સંવત્ ૧૯૯૩ : આસે સુદી દશમ
वी२ सय २४५३
શુકવાર
सन १८३७ એકબર ૧૫
॥ श्री सिद्धाचलस्वामि-स्तोत्रम् ॥ कर्ता-आचार्य महाराज श्रीमद् विजयपद्मसूरिजी
॥ आर्यावृत्तम् ॥
पणमिय णवपयमंत-महोवयारिप्पहाणगुरुणेमि । विरएमि णामजुत्तं, थुत्तं णाभेयणंदस्स ॥१॥
॥ शार्दूलविक्रीडितवृत्तम् ॥ दिव्वाणंदणिकेयणं पसमयं कल्लाणमूलंबुयं, सम्भावुण्णइदंसणं सुहकिवासिंधुं सुरिंदत्थुयं । णायासेसतिलोयदव्वगुणपजायं पसंतिप्पयं, वंदे हं विमलायलेसरमहातेल्लुक्कचूडामणि ॥ २ ॥ अज्जं वंछियदाणकामकलसं संजोगखेमं करं, संभूवं पढमाणगारजिणयं सञ्झाणविझालयं । तच्चत्थाइसयाइभावललियं णिहोसरूवस्सियं, धम्मुजाणवियासमेहवयणं वंदे साईसरं ॥ ३ ॥
[ सिद्धाचळनां १०८ नाम ] ढंके रेवय सिद्धराय विजयाणंदे य तालज्झए, लोहिच्चे दढसत्ति मुत्तिनिलए भदंगरे कंचणे । केलासे सयपत्त सिट मरुदेवे पुंडरीयायले, भष्यव्यायसमञ्चणिज्जचरणं वंदे सयाईसरं ॥४॥
For Private And Personal Use Only