Book Title: Jain Satyaprakash 1936 01 SrNo 07
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra ૧૯૬ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી જૈન સત્ય પ્રકાશ महोदयं महाबलं महण्णईं महिडियं, गरिद्वपतित्थवंदनंद णिज्जभूषणं । महपावविण्हुजिहुभावमोयदायगं, सरेमि वीरतित्थयं कयंवतित्थमंडणं ||५|| अणुत्तरं भवंतणिaिi वियोगवस्महे, रिक्खभावचितपुक्खलेखणं महज्जुई । मितवज्जभिन्नमाणपव्वयं परस्सरं, सरेमि वीरतित्यं कयंवतित्थमंडणं ||६|| जगप्पहाणभावभाववम्मतित्थपायगं, विसालतत्तपुष्णवोहणागमप्पयासगं । समत्य विस्सपायवप्पयासपेहसंनिहं, सरेमि वीरतित्यं कयंवतित्थमंडणं ॥ ७ ॥ तुमाण सासणेण णाह मज्ज सव्वया सुह, विणा ण जेण णिव्वुई परा कयावि लब्भए । पहुज्ज तस्स सेवणा भवे भवेति भावणा सरेमि वीरतित्यं कर्यबतित्थमंडणं ||८|| | पत्थी || (द्रुतविलंबितवृत्तम् ) इय कथंव विहारविहसणो, चरमतित्थ्यरो तिसलामु । सयलसंघसुहत्य विहायगो, परमभत्तिमरेण मए शुभो ||९|| ( शार्दूलविक्रीडितवृत्तम् ) एवं वीर जिणेसरस्स पहुणो वृत्तं पणीयं मर कल्ला विहायगं इदि संघस्स बुद्धिष्षयं । सच्चुल्लासविहाणदक्रमणो भव्वा भणंतु पगे, जं सिद्धी दुविहा पहुज्ज भणणा णिच्च तहाऽऽवणणा ॥१०॥ जुते जुम्मणिहाणणंदस सिणा संवच्छरे विक्रमे, सुद्धे कतियमुकपक्खगुरुवारे सव्वसिद्धिप्पए । सेतंजे गुरुणेमिसरिचरणज्झाणाणुभावा कयं विष्णत्तीइ धणस्स पोम्मगणिणोज्झाएण वीरद्वयं ॥ ११ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 44