Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 15
________________ २ प्रस्तावना गुम्फितं श्रीजैनधर्मवरस्तोत्रं लक्ष्यीक्रियते । अस्य समस्यारूपत्वं स्वोपज्ञवृत्तिविभूषितत्वं च समर्थ्यते निम्नलिखितेन पद्ययमलेन टीकाग्रगतेन - "नेत्वा पार्श्वजिनेन्द्राय, गुरवे वाणयेऽपि च । 'कल्याणमन्दिरा'न्त्यानि - समस्यारचनाश्रितम् ॥ १ ॥ 'जैन धर्म वरस्तोत्रं', कृतं यन्मयका मुदा । तस्य च क्रियते वृत्तिः, श्रीभावप्रभसूरिणा ॥ २ ॥ " - युग्मम् इदं स्तोत्रं मूलमात्रं प्राकाश्यं नीतं काशिक श्री यशोविजय जैनपाठशालया जैन स्तोत्रसङ्ग्रहस्य प्रथमे भागे । तत्र २३ तमे पृष्ठेऽस्य 'श्रीजैनधर्मवर संस्तवन' मिति नाम सन्दर्शितम् । तदपि समीचीनमित्यवसीयतेऽस्य प्रान्तस्थेन प्रशस्तिरूपेण निम्नलिखितेन पद्येन "भावप्रभाख्यवरसूरिगणाधिपेन 1 'श्री जैन धर्मव रसंस्तवनं ' सुरम्यम् । शिष्यस्य कौतुककृते रचितं सुबोधं 'कल्याणमन्दिर' सदन्तिमपादलग्नम् ॥ ४५ ॥ " ( अभिनव ) ' कल्याणमन्दिर रूपेण जैनग्रन्थावल्यां २१५ तमे पृष्ठे यस्य निर्देशः समस्ति स एतत्परत्वे एवेति सम्भावना । निश्चयस्तु प्रतिदर्शनं विना कथं स्यात् ? । जैनधर्म वरस्तोत्रस्य पद्धतिः उपर्युक्तविवेचनेन स्पष्टीभवति यदुतास्य स्तोत्रस्य आद्यचरणत्रयं कविराजैः स्वयं निरमायि, अवशिष्टश्चतुर्थश्वरणस्तु सुप्रसिद्ध जैन स्तोत्ररत्नस्यान्तिमः । एतादृंशि काव्यानि वर्तन्ते, यथाहि Jain Education International नैषधीयचरित पादपूर्तिरूपं श्री शान्तिनाथचरित्रम् | शिशुपालवधपादपूर्तिरूपं श्रीदेवानन्दाभ्युदय काव्यम् । मेघदूत पादपूर्तिरूपाणि विविधानि काव्यानि । 'शिवमहिम्नः ' स्तोत्रपादपूर्तिरूपं श्री ऋषभ महिम्नः स्तोत्रम् | 'जैनस्तोत्र तथा स्तवनसंग्रह अर्थसहित 'सन्ज्ञके पुस्तके १९०७ मे ऐसवीयाब्दे प्रसिद्धिं नीतम् । १ एतस्य पद्ययमलस्य सादृश्यं दरीदृश्यते श्रीनेमिभक्तामरस्य अवतरणिकागतयोर्निम्नलिखितयोः पद्ययोः- "नवा श्रीपार्श्वनाथाय गुरवे वाणयेऽपि च । 'भक्तामर 'स्तवान्त्यां हि समस्यारचनाश्रितम् ॥ १ ॥ नेमिसम्बोधनं काव्यं कृतं यन्मयका मुदा । तस्य च क्रियते वृत्तिः, श्रीभावप्रभसूरिणा ॥ २ ॥” २ अनेन समसूचि रचनाकारणम् । ३ एवं विधानां पादपूर्तिरूपाणां काव्यानां प्राचुर्यं विद्यते जैनसाहित्ये । तत्र भक्तामरपादपूर्तिरूपाः कृतयो निर्दिश मया नामोल्लेखेन भक्तामरभूमिकायाम् । मेघदूतसमस्या रूपाणां काव्यानां नामानि सूचितानि वीरभक्तामरस्य उपोद्घाते (पृ. ३) । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 200