Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 14
________________ प्रस्तावना " पूर्णानन्दमयं महोदयमयं केवल्यचिरमयं रुपातीतमयं स्वरूप रमणं स्वाभाविकी श्रीमयम् । ज्ञानोद्योतमयं कृपारसमयं स्याद्वाद विद्यालयं श्रीसिद्धाचलतीर्थराजमनिशं वन्देऽहमादीश्वरम् ॥” प्रसिद्धिं नीयमानेऽस्मिन् ग्रन्थे मुख्यतया विराजति कृतित्रितयं श्रीभावप्रभसूरिवराणाम् । तत्रैकैकां कृतिमुद्दिश्य यथासाधनं प्रस्तूयते परामर्शः । तावत् प्रारम्भे तार्किकचक्र चूडामणिश्री सिद्धसेन दिवाकरै रचितस्य कल्याणमन्दिरस्तोत्रस्य चतुर्थस्य चरणस्य पूर्तिरूपेण १ साम्प्रदायिकोऽयमुल्लेखः । २ जैन साहित्ये विविधानि पादपूर्तिरूपाणि काव्यानि सन्ति, यथाहि (१) वीरभक्तामरम् (२) नेमिभक्तामरम् (३) सरस्वती भक्तामरम् (४) शान्तिभक्तारम्, (५) पार्श्व भक्तामरम्, (६) ऋषभभक्तामरम् (७) प्राणप्रियप्रारम्भिकाक्षरमयं नेमिभक्तामरम्, (८) दादापार्श्व भक्तामरम्, (९) श्रीजिन भक्तामरम् (१०) वल्लभभक्तामरम् (११) सूरीन्द्रभक्तामरम् ( १२ ) आत्मभक्तामरम् (१३) श्रीऋषभदेवजिनस्तुतयः, (१४-१५) कालुभक्तामर स्तोत्रे ( कानमल्लप्रणीतं सोहनलाल प्रणीतं च ) । एतेषु प्रथमे द्वे भक्तामरपादपूर्तिरूपकाव्यसङ्ग्रहस्याद्ये विभागे प्रसिद्धिं नीते, ततखिकं तु द्वितीये विभागे । ष्ष्टमवमानि तृतीये विभागे प्रसिच्यमानानि । एतानि सर्वाण्युद्दिश्य किमपि वक्तव्यं निवेदितं मया भक्तामर - कक्ष्याणमन्दिरनमिऊणस्तोत्रत्रयस्य प्रस्तावनायां (पृ. १३ - १५ ), अतः पिष्टपेषणेनात्र किम् ? । नवकल्लोलपार्श्व भक्तामर - मपि समस्तीति केचित् । _ ( १६ - १७) संसारदावानलेतिस्तुतेः समस्तानां पादानां पूर्तिरूपं श्रीप्रथमजिनस्तवनं श्रीपार्श्वजिनस्तवनं च । एतदर्थं समीक्ष्यतां जैनस्तोत्रसङ्ग्रहस्य प्रथमो विभागः (पृ. ६५ - ६९ ) । (१८) संसारदावानलेत्याद्यपद्यस्य समस्तानां चरणानां पूर्तिरूपाः श्रीवीर जिनस्तुतयः । (१९) कल्याणमन्दिराद्यपद्यचरणचतुष्टयपूर्तिरूपा वीरजिनस्तुतिः । (२०) सकल कुशले ति पद्यस्य सकलपादपूर्तिरूपाः श्रीशान्ति जिनस्तुतयः । (२१) श्रेयः श्रियां मङ्गलेति काव्यस्य समग्रपादपूर्तिरूपाः श्रीपार्श्वजिनस्तुतयः । (२२) स्नातस्येति पद्यस्य सम्पूर्णतः पादपूर्तिरूपाः श्रीवीरजिनस्तुतयः । (२३) श्रीनेमिः पञ्चरूपेत्यादिज्ञानपञ्चमीस्तोत्रस्य तुरीयस्य चरणस्य पादपूर्तिरूपा ज्ञानपञ्चमीस्तुतयः । एतेषामन्तिमानां पण्णां जिज्ञासुभिः प्रेक्ष्यतां जैनस्तोत्रसङ्ग्रहस्य द्वितीयो विभागः । संसारदावानले तिस्तुतेः प्रत्येकपादपूर्तिरूपं काव्यम् । 'मांडवगढका मन्त्री अथवा पेथडकुमारका परिचयसकस्य पुस्तकस्य परिशिष्टेऽस्ति । Jain Education International उवसग्गाहर स्तोत्रस्य सर्वेषां पादानां पूर्तिरूपं श्रीपार्श्वस्तोत्रम् । एतदर्थं निरीक्ष्यतां श्रेष्ठिदेवचन्दलालभाई जैनपुस्तकोद्धार संस्थायाः ८० तमो ग्रन्थः (पृ. ४५-४८ ) । प्रवर्तक श्रीमत्कान्तिविजयविनेयैः श्रीचतुरविजयैः प्रणीते कल्लाणकंदेतिस्तुतिपादपूर्तिरूपे काव्ये । एतजिज्ञासुभि: प्रेक्ष्यतामात्मकान्तिप्रकाशः (पृ. ११०-१११ )। अयोगव्यवच्छेदद्वात्रिंशिकायाः पादपूर्तिरूपं काव्यं वर्तत इति मे श्रुतिपथमागतम्, न तु नयनमोचरतां गतम् । जै. 2 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 200