Book Title: Indian Antiquary Vol 11
Author(s): Jas Burgess
Publisher: Swati Publications

View full book text
Previous | Next

Page 247
________________ AUGUST, 1882.] AN ABU INSCRIPTION OF THE REIGN OF BHIMADEVA II. 221 [1] ओं स्वस्ति ।। यः पुंसां द्वैतभावं विघटयितुमिव स्तस्य केदारराशिः॥८10 जीर्णोद्धारं वि ज्ञानहीनेक्षणाना-मद्धं स्वीयं विहायामपि शालं त्रिदिवपतिगुरोरत्र को मुररिपोरेकभावात्मरूपः। --- [1] टेश्वरस्य व्यूढं चोत्तानपट्टं सकलकनखले श्र[२] रोदजन्मा प्रलयजलधरश्यामलः कंठनाले दया यश्चकार । अत्युच्चैमित्तिभागैर्दिवि दिवभाले यस्यार्द्धलेखा स्फुरति शशभृतः पातु व: सपतिस्पंदनं वा विस त्रिनेत्रः ॥ १अवंती भूलोकं निज[भु] [11] गहन येनेहाकारि कोटः कलिविहगचल[२] जभृतां सौर्यपटलैः पुनंती विप्राणां श्रुतिवि च्चित्तवित्रासपासः ॥९18 अभिनवनिजकीहितमार्गानुगमिनां । सदाचारैस्तारैः स्मरस तेर्मूतिरुचैरिवादः सरसयूनां परिमलैरवंती हर्षती जय [14] दनमतुलनाथस्योद्तं येन जीणं । इह कन[*] ति धनिनां क्षेत्रधरणी ।। २' एतस्यां पुरि नूत खलनाथस्यायतो येन चक्रे नवनिविडविशाले नाभिधमठात् संपन्न विद्यातपा धीरात्मा चप सद्मनी लीयगोत्रविभवो निर्वाणमार्गानुगः । एका [13] शूलपाणेः ॥१०।। यदीया भगिनी शांता [3] ग्रेण तु चेतसा प्रतिदिनं चंडीशपूजारतः ब्रह्मचर्यपरायणा शिवस्यायतनं रम्यं चके संजातः स च चंडिकाश्रमगुरुस्तेजोमय- | मोक्षेश्वरी भुवि ॥११॥" प्रथम- स्तापसः ।। ३' शिष्यो मुनेरस्य महातपस्वी | [16] विहितकीर्तिप्रौढयज्ञक्रियासु प्रतिकृतिमिव नव्यां मंडपे यूपरूपां । दह कनखलशंभोः सपनि [6] विवेकविद्याविनयाकरो यः । गुरूरुभक्तिव्यस स्तंभ नानिरिक्तो वभौ मुनिर्वाकलरासिनाम ॥ ४० | ["] मालाममलकषणपाषाणस्य सव्याततान।।१२15 जज्ञे ततो ज्येष्टजराशिरस्मा यावदवंदनागोयं हेलया नंदिवर्द्धन वहति [] देकांतरी शांतमनास्तपस्वी । त्रिलोचनाराध पृष्ठतो लो. नतत्परात्मा बभूव यागेश्वरराशिनाम ॥५' [18] के तावनंदतु कीर्तनं ॥१३" यावत् क्षीरं तस्मादाविरभूदहस्कर इव प्रव्य वहति सुरभी शस्यजातं धरित्री यावत् क्षोणी [9] क्तलोकद्वयः कोषध्वातविनाशनैकनिपुणः श्री कपटकमठो यावदामौनिराशिमुनिः । शान्तिक्षान्तिदयादिभिः [19] दित्यचंद्रौ । यावद्वाणी प्रथमसुकवासभाषा परिकरैः शूलेश्वरीसन्निभा च यावत् श्रीमलक्ष्मीधरविरचिता तावदस्तु [9] शिष्या तस्य तपस्विनी विजयिनी योगेश्वरी प्रशस्ति ॥१४॥ प्राभवत् ॥ ६ दुर्वासराशिरेतस्याः शिष्यो | [20] संवत् १२६५ वर्षे वैशाख शु १५ भौमे चौदुर्वाससा समः । मुनीनां स वभूवो लुक्योद्धरणपरमभट्टारकमहाराजाधिराजश्री[१] यस्तपसा महसापि च ॥ ७॥' व्रतनियम- मद्भीमदेवप्रवर्द्ध कलाभिर्यामिनीनाथमूर्तिर्निजचरितवितानै - | [1] मानविजयराज्ये श्रीकरणे महामुद्रामत्यमहं' दिक्षु विख्यातकीर्तिः। अमलचप ठाभूप्रभृति समस्तपंचकुले परिपंथयति । चं[1] लगोत्रप्रौद्यतानां मुनीनामजान तिलकरूप- द्रावतीनाथमांड * Metre Sragdhara. 10 Metre Málini. 3 Line 3 read शौर्यपटलैः. " Line 13 read गृह्णन् । 'पाशः मूर्नि'. Line 1s read • Metre Sik hariņi. ब्रह्म'. • Metre Sard dlavikridita. 15 Metre Sragdhara. • Metro Upajati. Line 6 read भक्तिय॑स बभीरा- | 18 Metre Málint. शिनामा. Line 7 read बभूव। राशिनामा. Line 8 read "Metre Anushtubh. 15 Metre Milini. क्रोध. Line 9 read बभूवो. 10 Line 17 rend दर्बुद. Line 19 rend प्रशस्तिः . . * Metre Upajati. • Metre Sardúlavikridita. 17 Metre Anushtubh. • Metre Anushţubh. WMetre Mandak: Anti.

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396