Book Title: Indian Antiquary Vol 11
Author(s): Jas Burgess
Publisher: Swati Publications

View full book text
Previous | Next

Page 336
________________ 308 THE INDIAN ANTIQUARY. [NOVEMBER, 1882. Plate II. (1) तपितमहकृतिश्रीशीलादित्यस्य शापाणेरिवाङ्गजयोरि भत्तिबन्धुरावयवकल्पितप्रणतेततिधवलय' दूरं तत्पादारविन्दप्र[वित्तया नखमणिरूचा मन्दाकिन्येव (१) नित्यममलितोत्तमाङ्गदेशस्यामस्त्यस्येव राजर्षदाक्षिण्यमातन्वानस्य प्रबलधवलिना यशासा वलयेन मण्डितककुभा नभसि यामि(1) नीपतेविदि]म्पितम परिवेषमण्डलस्य पयोदश्यामशिखरचूचुकरुचिरसह्यविन्ध्यस्लनयुगलक्षिते: पत्यु[] श्रीदेरभटस्याङ्गजा क्षिती(1) पसंहतेरनुरागिण्याः शुचियाँशुकधृतःस्वयंवरमालामिव राज्यश्रीयामर्पयस्याः कृतपरियहः शोर्य मप्रतिहतव्यापारमनमतप्रचण्डारपुम(6) ण्डलं मंण्डलायमिवालम्बः मम शरदि प्रसभमास्तष्टशलीमुषपाणासनपाटितप्रपाधनानां परभुवा विधिवदाचरितकरग्रहणः पूर्वमेव विवि(०) ध[व]ोवलेन श्रुतातिशयेनोद्धासितश्रवण[] पुन:पुनरुक्तेनेव रत्नालङ्कारेणालड़तश्री:परिस्फुरक टकविकटकीटपक्षरत्नकिरणमविच्छिन्ना(१) प्रधानसलिलनिवहावसकविलसनवशैवलाङ्करमिवायपाणिमुद्वहन धृतविशलेरत्नवलयजलधिवेलातजाय मानभुजपरिष्वक्तयिश्वंभरः (8) परममहेश्वरः श्रीनवसेनस्तस्यायनोपरमहीपतिसर्शदोषनाशनधियेव लक्ष्म्या स्वयमतिस्पष्टचेष्टमा श्लिष्टाङ्गयष्टारतिरुचिरतरचरितग(७) रिमपरिकलितसकलनरपतिरतिप्रकृष्टानुरागरसेरभसरशीकृप्रणतसमलसामन्तचक्रचूडामणिमयूखख चितचरणकमल(10) युगलः प्रोदामोदारदोईण्डदलितद्विसद्वर्गदर्पः प्रसर्फत्पटीय:प्रतापप्लोषिताशेषशत्रुवंशः प्रणयिपक्षनि क्षिप्तलक्ष्मीकः प्रेरितत(11) दोक्षिप्तसुदर्शनचक्र: [प]रिहतबालक्रीडोनध - कृतद्विजातिरेकविक्रमप्रसाधितधरित्रीतलोकाजीकृतज लशय्योपूर्वपुरुषोतमः साक्षा(19) []म इव सम्यव्यवस्थापितवण्णाश्रमाचारः पूर्वैरप्यू/पतिभिस्त्रिष्णालवलुब्धय॑स्यपहतानि देव ब्रह्मदेयानि तेषामप्य(1) तिसरलमन: प्रसरमुसलनानुमोदनाभ्या परिमुदितत्रिभुवनाभिनन्दितोच्छ्रितोत्कृष्टधवलधर्मध्वज प्रकाशितनिजवंशो देव(14) द्विजगुरून्प्रति यतोहमनवरतप्रवर्तितमहोजादिदानव्यसनानुपजातसन्तोषोपात्तोपरकीर्तिपंक्तिपरंपरा दन्तुरितनिखि(15) लदिबक्तवाल स्पष्टमेव ययार्त्य धर्मादित्यापरनामा परममाहेश्वरः श्रीखरग्रहस्तस्यायन X कुमद पण्डश्रीविकासिन्या कालावश्चन्द्रिकयेव (16) की धवलितसकालदिमण्डलस्य खण्डितागुरुविलेपनपिण्डश्यामलविन्ध्यशैलविपुलपयोधराभोगा यााण्या पत्युः श्रीशीलादित्यस्य | L. 1, dele तत्पितामह-पाणे; read जन्मनो भक्ति, स्पर्श, यष्टिर'. L. 9, rend °वशीकृत . L. 10, read द्विषद; प्रणतिरति; "लया. L. 3, विदलिताखण्डपरि ; गजः.-L.4 प्रसर्प. L. Il, read नङ्गीकृत'. L. 12, read सम्यग्य', read °श्रियमर्पयन्त्याX, शौर्य'; मानमि. L.b, read मण्ड- प्युर्वी, स्तृष्णार्यान्य. L. 18, read मुत्सकल', 'दनाभ्यां लान; लम्बमानः; °माकृष्टशिलीमुखवा नापादितप्रसा; भुवां. | L. 14, read यथाई चोदार'. L. 15, read दिक्चक्नवाल, L.i, read उज्वले° °श्रोत्रः"च्छिन्न'. L.7, read 'प्रदान; | ; कलावत. L. 16, rend सकलदिग्मण्ड'. 'बसेक दहन विशाल; तटा, वि', L, 8, read माहेश्वरः ।

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396