SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ 308 THE INDIAN ANTIQUARY. [NOVEMBER, 1882. Plate II. (1) तपितमहकृतिश्रीशीलादित्यस्य शापाणेरिवाङ्गजयोरि भत्तिबन्धुरावयवकल्पितप्रणतेततिधवलय' दूरं तत्पादारविन्दप्र[वित्तया नखमणिरूचा मन्दाकिन्येव (१) नित्यममलितोत्तमाङ्गदेशस्यामस्त्यस्येव राजर्षदाक्षिण्यमातन्वानस्य प्रबलधवलिना यशासा वलयेन मण्डितककुभा नभसि यामि(1) नीपतेविदि]म्पितम परिवेषमण्डलस्य पयोदश्यामशिखरचूचुकरुचिरसह्यविन्ध्यस्लनयुगलक्षिते: पत्यु[] श्रीदेरभटस्याङ्गजा क्षिती(1) पसंहतेरनुरागिण्याः शुचियाँशुकधृतःस्वयंवरमालामिव राज्यश्रीयामर्पयस्याः कृतपरियहः शोर्य मप्रतिहतव्यापारमनमतप्रचण्डारपुम(6) ण्डलं मंण्डलायमिवालम्बः मम शरदि प्रसभमास्तष्टशलीमुषपाणासनपाटितप्रपाधनानां परभुवा विधिवदाचरितकरग्रहणः पूर्वमेव विवि(०) ध[व]ोवलेन श्रुतातिशयेनोद्धासितश्रवण[] पुन:पुनरुक्तेनेव रत्नालङ्कारेणालड़तश्री:परिस्फुरक टकविकटकीटपक्षरत्नकिरणमविच्छिन्ना(१) प्रधानसलिलनिवहावसकविलसनवशैवलाङ्करमिवायपाणिमुद्वहन धृतविशलेरत्नवलयजलधिवेलातजाय मानभुजपरिष्वक्तयिश्वंभरः (8) परममहेश्वरः श्रीनवसेनस्तस्यायनोपरमहीपतिसर्शदोषनाशनधियेव लक्ष्म्या स्वयमतिस्पष्टचेष्टमा श्लिष्टाङ्गयष्टारतिरुचिरतरचरितग(७) रिमपरिकलितसकलनरपतिरतिप्रकृष्टानुरागरसेरभसरशीकृप्रणतसमलसामन्तचक्रचूडामणिमयूखख चितचरणकमल(10) युगलः प्रोदामोदारदोईण्डदलितद्विसद्वर्गदर्पः प्रसर्फत्पटीय:प्रतापप्लोषिताशेषशत्रुवंशः प्रणयिपक्षनि क्षिप्तलक्ष्मीकः प्रेरितत(11) दोक्षिप्तसुदर्शनचक्र: [प]रिहतबालक्रीडोनध - कृतद्विजातिरेकविक्रमप्रसाधितधरित्रीतलोकाजीकृतज लशय्योपूर्वपुरुषोतमः साक्षा(19) []म इव सम्यव्यवस्थापितवण्णाश्रमाचारः पूर्वैरप्यू/पतिभिस्त्रिष्णालवलुब्धय॑स्यपहतानि देव ब्रह्मदेयानि तेषामप्य(1) तिसरलमन: प्रसरमुसलनानुमोदनाभ्या परिमुदितत्रिभुवनाभिनन्दितोच्छ्रितोत्कृष्टधवलधर्मध्वज प्रकाशितनिजवंशो देव(14) द्विजगुरून्प्रति यतोहमनवरतप्रवर्तितमहोजादिदानव्यसनानुपजातसन्तोषोपात्तोपरकीर्तिपंक्तिपरंपरा दन्तुरितनिखि(15) लदिबक्तवाल स्पष्टमेव ययार्त्य धर्मादित्यापरनामा परममाहेश्वरः श्रीखरग्रहस्तस्यायन X कुमद पण्डश्रीविकासिन्या कालावश्चन्द्रिकयेव (16) की धवलितसकालदिमण्डलस्य खण्डितागुरुविलेपनपिण्डश्यामलविन्ध्यशैलविपुलपयोधराभोगा यााण्या पत्युः श्रीशीलादित्यस्य | L. 1, dele तत्पितामह-पाणे; read जन्मनो भक्ति, स्पर्श, यष्टिर'. L. 9, rend °वशीकृत . L. 10, read द्विषद; प्रणतिरति; "लया. L. 3, विदलिताखण्डपरि ; गजः.-L.4 प्रसर्प. L. Il, read नङ्गीकृत'. L. 12, read सम्यग्य', read °श्रियमर्पयन्त्याX, शौर्य'; मानमि. L.b, read मण्ड- प्युर्वी, स्तृष्णार्यान्य. L. 18, read मुत्सकल', 'दनाभ्यां लान; लम्बमानः; °माकृष्टशिलीमुखवा नापादितप्रसा; भुवां. | L. 14, read यथाई चोदार'. L. 15, read दिक्चक्नवाल, L.i, read उज्वले° °श्रोत्रः"च्छिन्न'. L.7, read 'प्रदान; | ; कलावत. L. 16, rend सकलदिग्मण्ड'. 'बसेक दहन विशाल; तटा, वि', L, 8, read माहेश्वरः ।
SR No.032503
Book TitleIndian Antiquary Vol 11
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages396
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy