SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ NOVEMBER, 1882.] TWO INSCRIPTIONS REVISED. 309 (1) सनुनवप्रालयकिरणा इव प्रतिदिनपवर्द्धमानकालचक्रवाल[:]कसरीन्द्रशिशुरिव राजलक्ष्मीमचल-* वनस्थलीमिवेलङ्काणः शिखण्डिकेतन इव (18) रुचिमच्चूडामण्डता प्रचण्डशक्तिप्रभावश्च शररागम इव प्रतापवानुल्लसत्पनः संयुगे विदलपनमधरा निव परगाजानुदाय एव तपनबा. (19) लतपा इव सग्राम मुष्णन्ननिमखानामायून्धि द्विषतां परममाहेश्वरः श्रीशीलादित्य x कुशली सर्वानेव समाज्ञापयामि स्तुवस्संविदितम (२०) याया मया मतापित्रो: पुण्याप्यायनाया आनन्दपुरविनिर्गतवलभिवास्तव्यत्रैविद्यशामान्यगायेसगोत्र अध्वर्युबाह्मणकिकक.) (1) पुत्रब्राह्मणमगोपदत्तद्वीनाम - य सुराष्ट्रसु जो - 'शल्यासास्थल्यां धूषाग्रामे क्षेत्रं द्विखण्डावस्थितं पञ्चाशदधिकभूपादावर्तशतपरिमाणं यत्रैकं (१) खण्ड दक्षिणसीनि कुटुम्बिवावकप्रकृष्टं विशत्यधिकभूपादावर्त्तशतपरिमाणं यस्याघाटनानि पूर्वतो देवशर्मसत्कब्रह्मदेयक्षेत्रं (5) दक्षिणत: डाण्डासयामसीम अपरतः जज्यल्लकसत्कक्षेत्रं उत्तरतः जज्यलकसत्कंक्षेत्रमेव एवमिदामघा टनविशुद्ध क्षेत्र (4) सोइंग सोपरिकरं सभूतवातप्रत्यायं सधान्यहिरण्योदेयं सदशापराधं सोत्पद्यमानविष्टिकं सर्व्वराज कीयानामहस्तप्रक्षेप(s) णीयं पूर्वप्रत्तदेवब्रह्मदेयरहितं भूमिच्छिद्रन्यायेनाचन्द्राार्णवक्षितिसरित्पर्वतसमकालीनं पुत्रपौत्रा न्वयभोग्य(6) मुदकातिसर्गेण धर्मदायोतिसृष्ट[]यतोस्योचितया ब्रह्मदेयास्थित्या भुञ्जतः कलतः कर्षयतः प्रदि शतो वा न कैश्चियासेधे (7) वर्तितव्यमागामिभद्रनृपतिभिरस्यस्मदंशजैरन्यर्च अनित्यान्यैश्वर्यण्यस्थिरं केनुस्यं सामान्यञ्च भूमि दानफलमवगच्छ]द्विरयाम(98) स्महायोनुमन्तव्य : परिपालयितव्यश्चेत्युिक्तञ्च ।। बहुभिर्वसुधा भुक्ता राजभिस्सकारादिभः यस्य यस्य यदा भूमिस्तस्य तस्य तदाफलं (29) यानीह दारिद्यनयानरेन्द्रर्द्धनानि धर्मायतनीकृतानि निर्भुत्तमाल्यपत्रमानि तानि को नाम साधु पुनरामदीत ॥ षष्टिवर्ष(७०) सहस्राणि स्वर्गेतिष्टति भूमिदा आच्छेत्ता चानुमन्ता च तान्यव नरके वसेत् । दूतकोत्र राजपुत्र ध्रुवसेन ॥ (1) लिखितरिदं सन्धिविग्रहाधिपतदिविरपति श्रीस्कन्दभटपुत्रदिविरपतिश्रीमदनहिलेनेति ।। सं ३५२ भाद्रपद शु १ स्वहस्तो मम ।। TWO INSCRIPTIONS FROM GENERAL CUNNINGHAM'S ARCHÆOLOGICAL REPORTS. BY E. HULTZSCH, PH.D., VIENNA. It is with some reluctance that I criticise the ningham. Before entering further on the subject, method of publication of Sanskrit inscriptions it will be best to furnish the reader with the mateemployed by so ablean antiquarian as Genl. Can- rials. The two following inscriptions, taken from 'L. 17, read प्रालेयकिरण, प्रतिदिन संवर्धमानकला केसरी'; L. 26, read . L. 27, dele FT; read at; yezt"; मिवा. L. 18, read "मण्डनः; शारदा विदलयन्त्रम्भोध, परगजा- मानुष्यं; रयम. L. 28, read स्सगरादिभिः। तस्य. नुदय. L. 19, read 'तप; संग्रामे अभिमु यूषि; पयत्यस्तु. | L. 29, read भयान, नि की प्रतिमा ; राददीत; षष्टिं. L. 20, read यथा; माता, "य; भी, सामान्य.. L. 21, read | L. 30, read तिष्ठति भूमिदः। तान्येव 3 °सेन:- L.81, rend सुराष्ट्रष. L.98, rend मिदमा. L. 24, read सधान्यहिरण्या.. | मिदं विकृत.
SR No.032503
Book TitleIndian Antiquary Vol 11
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages396
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy