Book Title: Idar Samsthanna Ketlak Puratan Avshesho
Author(s): Pandharinath A Inamdar
Publisher: Department of Archeology

View full book text
Previous | Next

Page 40
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શિલાલેખ ઇડર રાજ્યમાંના વહાલા પાસેના વેલનાથ મંદિરમાં મહ૫निविपना शिक्षण, संपत १९९४ (इ. स. १२०८). ॐ नमः त्रैलोक्यनाथाय जगदानंदकारीणे। परापर कलातीत निष्कलाय च शंभवे ॥ . श्रीमदुत्पलराजादिवंशे प्रामार-भूभुजां । अस्ति त्रैलोक्यविख्यातो धारावषों महीपतिः॥ २ द्वाःस्थः तस्याभवत्पूर्व वारीवारडवंशजः । नरपालसमुभूतो हरिपाल इति श्रुतः॥ पुत्रस्तस्याति विख्यातो भुवनैर्लन्धविक्रमः । धीमत्साहणपालाहः वैरीवर्गक्षयंकरः॥ चारुस्तंभावलियुक्तो रुपकैः विश्वतो महान् । तेन श्री वैद्यनाथस्य निर्ममे मंडप शुभः ।। ५ चन्द्राको भुवने यावद्यावदास्ते वसुंधरा। कृतिः साहणपालस्य तावदाजतु मंडपः॥ ६ संवत १२६४ चैत्र शुद १३ गुरु । જે નિષ્કલ કહેતાં પર અને અપર કલાથી અતીત છે એવા, જગતને આનંદકારી ગ્રેજ્યનાથ શંભુને નમસ્કાર છે. ૧. શ્રીમદ્દ ઉત્પલરાજના વંશના પ્રામાર રાજાઓમાં, ત્રણે લોકમાં વિખ્યાત એવો ધારાવર્ષ નામનો એક રાજા થયો. ૨. 3७ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97