Book Title: Idar Samsthanna Ketlak Puratan Avshesho
Author(s): Pandharinath A Inamdar
Publisher: Department of Archeology

View full book text
Previous | Next

Page 44
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चालुक्यवंशविस्तारः संक्षेपद कथितो मया। सामप्रेणासमोह स्तोतुं विस्तरतो गुणान्। . . १५ वक्ष्ये समस्तं धवलोकसतिं वंशं यथापूर्वमकल्मषं वा। रतं सदा विष्णुपदे पवित्रे उत्कंठितं शंकरपूजने वा। . . . . १६ शांडिल्यप्रवरे गोत्रे महादेवोऽभूत्पुरा। शंकराराधने युक्तो दानधर्मपरायणः। . . १७ प्रजेश्वरः कीर्तिमतां वरिष्ठः तस्यांगभूतः प्रबल प्रमाथी। सुधांशुनाथस्य ललाटदेशे विभूषणस्य छलतोवतास्थे। . . . . १४ तदंगभूभूतलभूषणोयं मुंजालदेवोमरमार्गगता। आश्वास्य लोकं कपिलां च धेनुं संगोप्रहार्थे मरणं जगाम। . . . . १९ खगतीवधनबाणसंयुतो यष्टिशक्तिवर उतपद्विषः। बनूणदृढभ्रंगिणीकरो गोग्रहे मरणमासु सोगमत् । . . . . २० जातः कांतविशालभालवदनो मुंजालदेवो भटः। कष्ट उझितजन्मजालगहनं संतीयते गोप्रहे। विद्याभारतभारतीकथमहं कर्णः सुवीरो यथा। खझं पाणितले निधाय परमं सूर्यस्य लोकं गतः। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97