________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चालुक्यवंशविस्तारः संक्षेपद कथितो मया। सामप्रेणासमोह स्तोतुं विस्तरतो गुणान्। . . १५
वक्ष्ये समस्तं धवलोकसतिं वंशं यथापूर्वमकल्मषं वा। रतं सदा विष्णुपदे पवित्रे
उत्कंठितं शंकरपूजने वा। . . . . १६ शांडिल्यप्रवरे गोत्रे महादेवोऽभूत्पुरा। शंकराराधने युक्तो दानधर्मपरायणः। . . १७
प्रजेश्वरः कीर्तिमतां वरिष्ठः तस्यांगभूतः प्रबल प्रमाथी। सुधांशुनाथस्य ललाटदेशे विभूषणस्य छलतोवतास्थे। . . . . १४ तदंगभूभूतलभूषणोयं मुंजालदेवोमरमार्गगता। आश्वास्य लोकं कपिलां च धेनुं संगोप्रहार्थे मरणं जगाम। . . . . १९ खगतीवधनबाणसंयुतो यष्टिशक्तिवर उतपद्विषः। बनूणदृढभ्रंगिणीकरो
गोग्रहे मरणमासु सोगमत् । . . . . २० जातः कांतविशालभालवदनो मुंजालदेवो भटः। कष्ट उझितजन्मजालगहनं संतीयते गोप्रहे। विद्याभारतभारतीकथमहं कर्णः सुवीरो यथा। खझं पाणितले निधाय परमं सूर्यस्य लोकं गतः।
For Private and Personal Use Only