________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काश्यपे विमले गोत्रे राजिगोभून्महामतिः।
रजितं यस्य रागेण सकलं गोत्रमंडलं। . २२ तस्येह नन्दनो जातः राज्यदेवक्रियापरः। तस्यका दुहिता जाता नालादेवीति विश्रुता। . . २३ अतीवसा सत्यरता सुकीर्तिः। धर्मे स्थिता पूर्वसतीस्वभावा । तस्या प्रजले रिपुमोलिशूल: वैजल्लदेव शिवशक्तिभक्तः। . . . . . २४ वैरोचनार्चनरतो नरतोषकारी वैजल्ल एष नर कीर्तितकीर्तिः कांतः । दानप्रदानविमुखीकृतकल्पवृक्षः शिक्षाकरः सुकरयोबेलतोरि पात्रं। . . . . २५ तेन श्रीभृगुकुण्डस्य जगत्यां देववासणी मातृपितृसमुदिश्य कारितं सूर्यमन्दिरं। . . २६ गोम्लतिलहिरण्यादि पात्रे दत्वा बनेकशः मुजालस्वामीदेवस्य तेनाकारि निकेतनं। . . २५
संपदः कलभकर्णचंचला जीवितं च जलजांबुदुस्थिरं। यौवनं च युवतीकटाक्षवत् वीक्ष्य योऽनिलयं न्यकारयत्। . . २८
xxx . . . २९ यस्य वैजल्लदेवस्य नन्दना देवरूपिणः। मदनो मंडलीकाख्यः महीपालोऽथ विश्रुतः। . . ३०
४२
For Private and Personal Use Only