Book Title: Idar Samsthanna Ketlak Puratan Avshesho
Author(s): Pandharinath A Inamdar
Publisher: Department of Archeology
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काश्यपे विमले गोत्रे राजिगोभून्महामतिः।
रजितं यस्य रागेण सकलं गोत्रमंडलं। . २२ तस्येह नन्दनो जातः राज्यदेवक्रियापरः। तस्यका दुहिता जाता नालादेवीति विश्रुता। . . २३ अतीवसा सत्यरता सुकीर्तिः। धर्मे स्थिता पूर्वसतीस्वभावा । तस्या प्रजले रिपुमोलिशूल: वैजल्लदेव शिवशक्तिभक्तः। . . . . . २४ वैरोचनार्चनरतो नरतोषकारी वैजल्ल एष नर कीर्तितकीर्तिः कांतः । दानप्रदानविमुखीकृतकल्पवृक्षः शिक्षाकरः सुकरयोबेलतोरि पात्रं। . . . . २५ तेन श्रीभृगुकुण्डस्य जगत्यां देववासणी मातृपितृसमुदिश्य कारितं सूर्यमन्दिरं। . . २६ गोम्लतिलहिरण्यादि पात्रे दत्वा बनेकशः मुजालस्वामीदेवस्य तेनाकारि निकेतनं। . . २५
संपदः कलभकर्णचंचला जीवितं च जलजांबुदुस्थिरं। यौवनं च युवतीकटाक्षवत् वीक्ष्य योऽनिलयं न्यकारयत्। . . २८
xxx . . . २९ यस्य वैजल्लदेवस्य नन्दना देवरूपिणः। मदनो मंडलीकाख्यः महीपालोऽथ विश्रुतः। . . ३०
४२
For Private and Personal Use Only

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97