________________ शिलालेख शिलालेख सं. 318 ( 1053 वि. ) हस्तिकुण्डी के प्राचीन व भव के परिचायक शिलालेखों के श्लोक यहां सानुवाद प्रस्तुत हैंविरके (?)...पजे (?) [ रक्षा संस्था ? ] जवस्तवः / परिशासतुना...परा [र्थख्या ?] पना जिनाः // 1 // श्लोक अस्पष्ट है। ते वः पातु [जिना] विनामसम (ये यत्पा) दपद्मोन्मुखप्रेखासंख्यमयूर [शे] खरनखश्रेणीषु बिम्बोदयात् ? प्रापैकादशभिर्गुणं . दशशती शकस्य शुभंदृशो / कस्य स्याद् गुणकारको न यदि वा स्वच्छात्मनां संगमः // 2 // अन्वय-विनामसमये ते जिना वः पातु यत्पादपद्मोन्मुख-शुभंदृशो शक्रस्य दशशती प्रेखा मयूखाः शेखरनखश्रेणीषु बिम्बोदयात् प्राप एकादशभिः गुणं यदि स्वच्छात्मनां संगमः कस्य गुणकारको न स्यात् /