Book Title: Hastikundi Ka Itihas
Author(s): Sohanlal Patni
Publisher: Ratamahavir Tirth Samiti
View full book text
________________ हस्तिकुण्डी का इतिहास-६४ बोजाग्रामनिवासिनो युवजना, ये वा स्वयंसेवकाः; वृद्धा ज्ञानवयोऽधिकाश्च शिशवः सर्वेऽपि ये सेवकाः / नो शब्दं हि कदापि केऽपि पुरुषा, न प्रोक्तवन्तः परं; स्वे स्वे कर्मणि प्रोजिताः प्रतिक्षणं, कृत्यं स्वकं कुर्वते / / 5 / / शान्तिस्नात्रविधिर्पदा जिनपतेर्जातः प्रतिष्ठोत्सवः, प्राहूतो मुनिवल्लभेन बहुधा, श्रीपूलचन्द्रस्तदा / प्रीति वीक्ष्य विभावयन्ति कवयश्चेमौ पुरा बान्धवौ, तं भावं वहतोऽधुनापि समये, कैरेव न ज्ञायते / / 6 / / [ 2 ] राजा विदग्धाभिधो जातः प्रकृतेः प्राणवल्लभः / हस्तितुण्डीपुराधीशः धार्मिकः परमार्हतः।।१।। कदाचित्तन्मनस्येवं चिन्ता जाता शुभावहा / ममास्ति विभवो भूयान् धर्मे नैव नियोजितः।।२।। किं तया क्रियते लक्ष्म्या लग्ना धर्मे न वा गुरौ / एनां सफलयाम्यद्य कृत्वा मूर्ति जिनेशितुः।।३।। इत्थं विचिन्त्य सौवर्णी मूर्तिमादीश्वरस्य वै / सद्भक्त्या कारयामास सदृशीं निजसम्पदा // 4: हस्तितुण्डीपुरीचैत्ये प्रतिष्ठापितवान् मुदा / कियत्काले जातो विद्वच्छिरोमणिः / / 5 / /

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134