Book Title: Hastikundi Ka Itihas
Author(s): Sohanlal Patni
Publisher: Ratamahavir Tirth Samiti

View full book text
Previous | Next

Page 117
________________ हस्तिकुण्डी का इतिहास-६६ भो भो शाह खुशालचन्दतनयाः सद्धर्मधौरेयकाः, श्रीमन्तश्च जवेरचन्दधनिनः पञ्चापि रत्नोपमाः / बीजाग्रामनिवासिनो भविजना अन्येऽपि सामिकाः, वर्धन्तां धनधान्यपुत्रविभवै रेव दत्तं धनम् / / 13 // इदं रामकिशोरस्य पद्य नैव च शोभनम् / तथापि स्वमनस्तुष्ट्यै दत्तं वल्लभसूरये // 14 / / क्षुत्क्षामाय बुभुक्षवेऽल्पकमथो दानेन. यादृक् फलं, प्रोक्त ज्ञानधनैर्नपूर्ण धनिने त्यागेन किंचित्फलम् / तद्वच्चैकजिनालयस्य पततो वां कृता चोद्धृतिस्तेनानेकनवीकृतस्य शिवदं प्राप्तं फलं सर्वदा // 15 // कर्तु : कारयितुश्च शुभं भूयात् / / गोरक्षपुरनिवासिनः रामकिशोरस्येयं कृतिः

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134