Book Title: Hastikundi Ka Itihas
Author(s): Sohanlal Patni
Publisher: Ratamahavir Tirth Samiti

View full book text
Previous | Next

Page 114
________________ परिशिष्ट-६३ / / श्री // बीजापुर-प्रशस्ति धन्येयं नगरी सुधारसभरी, यत्रास्ति गोदावरी; नित्यानन्दकरी जिनेश्वरपुरी, किं वा कृपासागरी / सच्चारित्रभरी. जनोदयकरी, व्यावद्दयावल्लरी; बीजभूरिभरी जनोदयकरी, तेनास्ति बीजापुरी // 1 // लोकालोकविकासकोऽसि भगवन्, पूज्योऽसि तीर्थेशितः; प्रत्यष्ठापि भवद्भिरेव जगती, दत्तं च ज्ञानाञ्जनम् / कुर्वन्नाद्य तथापि ते यतिवरा, यत्र प्रतिष्ठाञ्जने ; तीर्थात्तीर्थतरं च पावनतमं, धन्यं हि बीजापुरम् / / 2 / / धन्यः सज्जनवल्लभोऽद्य जगतां, जातं हि ते पावनम् ; राजन्त्यद्य जिनालयास्तव गिरा, विद्यालया भूरिशः / संख्यातीतजिनेश्वराश्च भवताऽनेके प्रतिष्ठापिताः, इत्थं धर्मसमुन्नति निजगिरा, कृत्वैव संशोभसे // 3 // मार्गे शुक्लदले शुभे श्रवणभे, षष्ठयां कवेर्वासरे; श्रीमत्सङ्घचतुर्युते जयजया, रावे च बीजापुरे / आचार्येण च वल्लभेन गुरुणा, बाणेन्द्रयुक् साधुना; नेत्रे सम्भवच द्रयोश्च विशदं, प्रीत्या त्वयैवाञ्जिते // 4 //

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134