Book Title: Haim Sanskrit Dhatu Rupavali Part 02
Author(s): Dineshchandra Kantilal Mehta
Publisher: Ramsurishwarji Jain Sanskrit Pathshala

Previous | Next

Page 230
________________ વિધ્યર્થ દશમા ગણના કર્તરિ રૂપ ૫૦૯ रच - ५.५. २५, २यन। ४२वी (सेट) વર્તમાના સ્તની रचयामि रचयावः रचयामः | रचयितास्मि रचयितास्वः रचयितास्मः रचयसि रचयथः रचयथ रचयितासि रचयितास्थः रचयितास्थ रचयति रचयतः रचयन्ति | रचयिता रचयितारौ रचयितार: હ્યસ્તની ભવિષ્યન્તી अरचयम् अरचयाव अरचयाम रचयिष्यामि रचयिष्यावः रचयिष्यामः अरचयः अरचयतम् अरचयत | रचयिष्यसि रचयिष्यथः रचयिष्यथ अरचयत् अरचयताम् अरचयन् | रचयिष्यति रचयिष्यतः रचयिष्यन्ति ક્રિયાત્તિપત્યર્થ रचयेयम् रचयेव रचयेम | अरचयिष्यम् अरचयिष्याव अरचयिष्याम रचयः रचयेतम् रचयेत अरचयिष्यः अरचयिष्यतम् अरचयिष्यत रचयेत् रचयेताम् . रचयेयुः | अरचयिष्यत् अरचयिष्यताम् अरचयिष्यन् . माशार्थ આશીર્વાદાર્થ रचयानि रचयाव रचयाम | रच्यासम् रच्यास्व रच्यास्म रचय रचयतम् रचयत | रच्याः रच्यास्तम् रच्यास्त रचयतु रचयताम् रचयन्तु रच्यात् रच्यास्ताम् रच्यासुः પરોક્ષા मधनी (७ भो ॥२) रचयाञ्चकार/ रचयाञ्चकृव रचयाञ्चकृम | अररचम् अररचाव अररचाम रचयाञ्चकर अररच: अररचतम् अररचत रचयाञ्चकर्थ रचयाञ्चक्रथुः रचयाञ्चक्र | अररचत् अररचताम् अररचन् रचयाञ्चकार रचयाञ्चक्रतुः रचयाञ्चक्रुः

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298