Book Title: Haim Sanskrit Dhatu Rupavali Part 02
Author(s): Dineshchandra Kantilal Mehta
Publisher: Ramsurishwarji Jain Sanskrit Pathshala

View full book text
Previous | Next

Page 274
________________ દશમા ગણના પ્રેરક ભવિષ્યન્તી ક્રિયાતિપત્યર્થ આશીર્વાદાર્થ चिन्तयिष्यामि अचिन्तयिष्यम् चिन्त्यासम् अचिन्तयिष्ये चिन्तयिषीय चिन्तयिष्ये दण्डयिष्यामि दण्डयिष्ये पीडयिष्यामि अपीडयिष्यम् पीलयिष्यामि अपीलयिष्यम् पीडयिष्ये अपीडयिष्ये पीलयिष्ये अपीलयिष्ये अपूजयिष्यम् पूजयिष्यामि पूजयिष्ये अपूजयिष्ये वर्णयिष्यामि अवर्णयिष्यम् वर्णयिष्ये अवर्णयिष्ये सान्त्वयिष्यामि असान्त्वयिष्यम् सान्त्वयष्ये असान्त्वयिष्ये चोरयिष्यामि अचोरयिष्यम् चोर अचोरयिष्ये घोषयिष्यामि अघोषयिष्यम् घोषयिष्ये अघोषयिष्ये तोलयिष्यामि अतोलयिष्यम् तोलयिष्ये अतोलयिष्ये भूषयिष्यामि भूषयिष्ये ताडयिष्यामि ताडयिष्ये | अदण्डयिष्यम् अदण्डयिष्ये अभूषयिष्यम् अभूषयिष्ये अताडयिष्यम् अताडयिष्ये દશમા ગણના પ્રેરક पारयिष्यामि पारयिष्ये पालयिष्यामि पालयिष्ये भक्षयिष्यामि अभक्षयिष्यं भक्षयिष्ये अभक्षयिष्ये अपालयिष्यम् अपालयिष्ये कथयिष्यामि अकथयिष्यम् कथयिष्ये अकथयिष्ये दण्ड्यासम् दण्डयिषीय पीड्यासम् पील्यासम् पीडयिषीय पीलयिषीय पूज्यासम् पूजयिषीय वर्ण्यसम् वर्णयिषीय सान्त्व्यासम् सान्त्वयषीय चोर्यासम् चोरयिषीय घोष्यासम् घोषयिषीय तोल्यासम् तोलयिषीय अपारयिष्यम् पार्यासम् अपारयिष्ये पारयिषीय भूष्यासम् भूषयिषीय ताड्यासम् ताडयिषीय पाल्यासम् पालयिषीय भक्ष्यासम् भक्षयिषीय कथ्यासम् कथयिषीय પરોક્ષા चिन्तयाञ्चकार/चकर चिन्तयाञ्चक्रे दण्डयाञ्चकार/चकर दण्डयाञ्चक्रे पीडयाञ्चकार/चकर पीलयाञ्चकार/चकर पीडयाञ्चक्रे पीलयाञ्चक्रे पूजयाञ्चकार/चकर पूजयाञ्चक्रे वर्णयाञ्चकार/चकर वर्णयाञ्चक्रे सान्त्वयाञ्चकार/चकर सान्त्वयाञ्चक्रे चोरयाञ्चकार/चकर चोरयाञ्चक्रे घोषयाञ्चकार/चकर घोषयाञ्चक्रे तोलयाञ्चकार/चकर तोलयाञ्चक्रे भूषयाञ्चकार/चकर भूषयाञ्चक्रे पारयाञ्चकार/चकर पारयाञ्चक्रे पालयाञ्चकार/चकर पालयाञ्चक्रे भक्षयाञ्चकार/चकर भक्षयाञ्चक्रे कथयाञ्चकार/चकर कथयाञ्चक्रे અદ્યતની अचिचिन्तम् अचिचिन्ते अददण्डम् अददण्डे अपिपीडम् अपीपिडम् अपिपीडे अपीपिडे अपूपुजम् अपूपुजे अववर्णम् अववर्णे अससान्त्वम् अससान्त्वे अचूचुरम् अचूचुरे अजूघुषम् अजूघुषे ताडयाञ्चकार/चकर अ ताडयाञ्चक्रे अतूतुलम् अतूतुले अबूभुषम् अबूभुषे अतीतडे अपीपरम् अपीपरे ૫૫૩ अपीपलम् अपीपले अभक्ष अबभक्षे अचकथम् अचकथे

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298