Book Title: Haim Sanskrit Dhatu Rupavali Part 02
Author(s): Dineshchandra Kantilal Mehta
Publisher: Ramsurishwarji Jain Sanskrit Pathshala

View full book text
Previous | Next

Page 285
________________ ૫૬૪ ધાતુ लोक छद् कृत् लल् वञ्च् युज् अर्च હૈમ સંસ્કૃત ધાતુ રૂપાવલી : ભાગ-૧ દશમા ગણના ધાતુસાધિત શબ્દ अ (अल् अन अ अक अच्) (अनट्) ( घञ) लोक लोकन लोक छाद छादन छाद कीर्त कीर्तन कीर्त लाल लालन लाल वञ्च वञ्चन वञ्च योज योजन योज आर्च आर्चन आर्च आसाद ताप मर्ष साहन साह ચોથા ગણના યઙલુબત્ત कुप् - चोकुप्, क्रुध् - चोक्रुध्, पुष् - पोपुष्, नृत् - नरीनृत्, नरिनृत्, नर्तृत्, तुष् तोतुष्, नश् - नानेश्, मुह - मोमुह, लुट् - लोलुट्, लुभ् - लोलुभ्, क्षुभ् - चोक्षुभ्, युध् - योयुध्, जन्– जञ्जन्, सिध् - सेषिध्, द्रुह - दोद्रुह, शुष् - शोशुष्, तृप् - तरीतृप् तरितृप्, तर्तृप्, मन्- मन्मन्, क्षम् - चङ्क्षम्, रुष् रोरुष्, लुप् - लोलुप्, विद् - वेविद्, दीपू - देदीप्, युज् - योयुज्, क्लम् - चक्लम्, छो चाच्छा, जृ - जाजू, तम् - तन्तम्, त्रस् - तात्रस्, दम् - दन्दम्, दिव् – देदिव्, दो – दादा, दू- दोदू, पद्– पनीपद्, पुर् - पोपुर्, भ्रम् - बम्भ्रम्, भ्रंश - ब्राभ्रंश्, यस् - यायस्, रञ्जु - रार, ली - लेली, विद् - वेविद्, व्यध् - वेविध्, श्लिष् - शेश्लिषे, शो - शाशा, ष्ठिव् - तेष्ठिव्, सिव् - सेषिव्, सू - सोषू, सो - सासा, स्निह् - सेष्णिह, शम् - शंशम्, मद्- मामद्, श्रम - शंश्रम् दृप् - दरीदृप्, दरिदृप्, दर्दृप्, दुष् - दोदुष्, नह - नानह, राधू - राराध्, बुध् - बोबुध्, शक् – शाशक् आ+सद् आसाद आसादन तप् ताप तापन मृष् मर्ष मर्षण सह साह - तृ ति (णक) (तृच्) (क्ति) लोकक लोकयितृ लोकना छादक छादयितृ छादना कीर्तक कीर्तयितृकीर्तना लालक लालयितृ लालना वञ्चक वञ्चयितृ वञ्चना योजक योजयित योजना आर्चक आर्चयितृ आर्चना आसादक आसादयितृ आसादना तापक तापयितृ तापना मर्षक मर्षयितृ मर्षणा साहक साहयितृ साहना

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298