Book Title: Haim Sanskrit Dhatu Rupavali Part 02
Author(s): Dineshchandra Kantilal Mehta
Publisher: Ramsurishwarji Jain Sanskrit Pathshala
View full book text ________________
દશમા ગણના પ્રેરક
ભવિષ્યન્તી ક્રિયાતિપત્યર્થ આશીર્વાદાર્થ
गणयिष्यामि अगणयिष्यम्
गणयिष्ये
अगणयिष्ये
रचयिष्यामि
रचयिष्ये
अर्थापयिष्यामि
अर्थापयिष्ये
गर्जयिष्यामि
गर्जयिष्ये
मृगयिष्यामि
मृगयिष्ये
क्षालयिष्यामि
क्षालयिष्ये
अर्पयिष्यामि
आर्पयिष्यम्
अर्पयिष्ये आर्पयिष्ये
मूलयिष्यामि
मूलयिष्ये
वर्जयिष्यामि
वर्जयिष्ये
मानयिष्यामि
मानयिष्ये
अरचयिष्यम्
अरचयिष्ये
*
आर्थापयिष्यम्
आर्थापयिष्ये
अगर्जयिष्यम्
अर्ज
अमानयिष्यम्
अमानयिष्ये
लोकयिष्यामि लोकयिष्ये अलोकयिष्ये
कीर्तयिष्यामि
अकीर्तयिष्यम्
कीर्तयिष्ये अकीर्तयिष्ये
દશમા ગણના પ્રેરક
अक्षा
क्षाल्यासम्
अक्षालयिष्ये क्षालयिषीय
अछादयिष्यम्
छादयिष्यामि छादयिष्ये अछादयिष्ये
लालयिष्यामि अलालयिष्यम्
लालयिष्ये अलालयिष्ये
गण्यासम्
गणयिषीय
अमृगयिष्यम् मृग्यासम्
मृगयिषीय
अमृगयिष्ये अमूलयिष्यम्
अमूलयिष्ये
अवर्जयिष्यम्
अवर्जयिष्ये
वञ्चयिष्यामि
अवञ्चयिष्यैम्
वञ्चयिष्ये अवञ्चयिष्ये
योजयिष्यामि योजयिष्ये
रच्यासम्
रचयिषीय
अयोजयिष्यम्
अयोजयिष्ये
अर्थाप्यासम्
अर्थापयिषीय
सम्
गर्जयिषीय
अलोकयिष्यम् लोक्यासम्
लोकयिषीय
असम्
अर्पयिषीय
मूल्यासम्
मूलयिषीय
वर्ज्याम्
| वर्जयिषीय
मान्यासम्
मानयिषीय
कीर्त्यासम्
| कीर्तयिषीय
छाद्यासम्
छादयिषीय
लाल्यासम्
लालयिषीय
वञ्च्यासम्
वञ्चयिषीय
योज्यासम्
योजयिषीय
પરોક્ષા
गणयाञ्चकार/चकर
गणयाञ्चक्रे
रचयाञ्चकार/चकर
रचयाञ्चक्रे
अर्थापयाञ्चक्रे
गर्जयाञ्चकार च
गर्जयाञ्चक्रे
क्षालयाञ्चकार/चकर
क्षालयाञ्चक्रे
अर्पयाञ्चकार/चकर
अर्पयाञ्चक्रे
अर्थापयाञ्चकार/चकर आतिर्थम्
आतिर्थे
मृगयाञ्चकार/चकर
मृगयाञ्चक्रे
मूलयाञ्चकार/चकर
मूलयाञ्चक्रे
वर्जयाञ्चकार/चकर
वर्जयाञ्चक्रे
मानयाञ्चकार/चकर
मानयाञ्चक्रे
लोकयाञ्चकार/चकर
लोकयाञ्चक्रे
कीर्तयाञ्चकार/चकर
कीर्तयाञ्चक्रे
छादयाञ्चकार/चकर
छादयाञ्चक्रे
लालयाञ्चकार/चकर
लालयाञ्चक्रे
वञ्चयाञ्चकार/चकर
वञ्चयञ्चक्रे
योजयाञ्चकार/चकर
योजयाञ्चक्रे
અદ્યતની
अजगणम्
अजगणे
अररचम्
अररचे
अजगर्जम्
अजगर्जे
अचिक्षलम्
अचिक्षले
आर्पिपम्
आर्पिपे
अममृगम्
अममृगे
अमूमुलम्
अमूमुले
अविवर्जम्
अविवर्जे
अमीमनम्
अमीमने
૫૫૫
अलुलोकम्
अलुलोके अचीकृतम्/अचिकीर्तम्
अचीकृते/अि
| अचिच्छदम्
| अचिच्छदे
अलीललम्
अलीलले
अववञ्चम्
अववञ्चे
अयूयुजम् अयूयुजे
Loading... Page Navigation 1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298