Book Title: Haim Sanskrit Dhatu Rupavali Part 02
Author(s): Dineshchandra Kantilal Mehta
Publisher: Ramsurishwarji Jain Sanskrit Pathshala

View full book text
Previous | Next

Page 242
________________ દશમા ગણના કર્તરિ રૂપ धवे धवसे धवते धवेय धवेथाः धवेत धू- आ.प. सावधुं (सेट) युभहि વર્તમાના શ્વસ્તની હસ્તની अधवे अधवावहि अधवामहि अधवथाः अधवेथाम् अधवध्वम् अधवत अधवेताम् अधवन्त વિધ્યર્થ धवै धवस्व धवताम् धवाव धवामहे. धविताहे धवेथे धवध्वे धवितासे धवेते धवन्ते धविता धवेवहि धवेमहि धवेयाथाम् धवेध्वम् धवेयाताम् धवेरन् આજ્ઞાર્થ धवावहै धवाम है धवेथाम् धवंध्वम् धवेताम् धवन्ताम् પરોક્ષા दुधुवे दुधुविवहे दुधुविमहे दुधुविषे दुधुवाथे दुधुविध्वे दुधुवे दुधुवाते दुधुविरे धविष्ये धविष्यसे धविष्यते ૫૨૧ धवितास्वहे धवितास्महे धवितासाथे धविता धवितारौ धवितारः ભવિષ્યન્તી धविष्यावहे धविष्यामहे धविष्येथे धविष्यध्वे धविष्येते धविष्यन्ते ક્રિયાક્ત્તિપત્યર્થ अधविष्ये अधविष्यावहि अधविष्यामहि अधविष्यथाः अधविष्येथाम् अधविष्यध्वम् अधविष्यत अधविष्येताम् अधविष्यन्त આશીર્વાદાર્થ धविषीय धविषीवहि धविषीमहि धविषीष्ठाः धविषीयास्थाम् धविषीध्वम् धविषीष्ट धविषीयास्ताम् धविषीरन् अद्यतनी (७ भो प्रहार ) अधविषि अधविष्वहि अधविष्महि अधविष्ठाः अधविषाथाम् अधविध्वम् अधविष्ट अधविषाताम् अधविषत બીજા રૂપો ૫૪૧ પેજ ઉપર છે.

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298