Book Title: Haim Sanskrit Dhatu Rupavali Part 02
Author(s): Dineshchandra Kantilal Mehta
Publisher: Ramsurishwarji Jain Sanskrit Pathshala

View full book text
Previous | Next

Page 252
________________ - धवथ દશમા ગણના કર્તરિ રૂપ ૫૩૧ धू - १ ५.५. डाव (सेट) युह वर्तमान શ્વસ્તની धवामि धवावः धवामः |धवितास्मि धवितास्वः धवितास्मः धवसि धवथः | धवितासि धवितास्थः धवितास्थ धवति धवतः धवन्ति धविता धवितारौ धवितार: હ્યસ્તની भविष्यन्ती अधवम् अधवाव अधवाम धविष्यामि धविष्यावः धविष्यामः अधवः अधवतम् अधवत धविष्यसि धविष्यथः धविष्यथ अधवत् अधवताम् अधवन् |धविष्यति धविष्यतः धविष्यन्ति વિધ્યર્થ ક્રિયાત્તિપત્યર્થ धवेयम् धवेव धवेम अधविष्यम् अधविष्याव अधविष्याम धवेतम् धवेत अधविष्यः अधविष्यतम् अधविष्यत धवेत् धवेताम् . धवेयुः | अधविष्यत् अधविष्यताम् अधविष्यन् . माशार्थ આશીર્વાદાર્થ धवानि धवाव धवाम धूयासम् धूयास्व धूयास्म धव धवतम् धवत धूयाः धूयास्तम् धूयास्त धवतु धवताम् धवन्तु धूयात् धूयास्ताम् धूयासुः - परोक्षा मतनी (१ को प्रा२) दुधाव/दुधव दुधुविव दुधुविम | अधाविषम् अधाविष्व अधाविष्म दुधविथ दुधुवथुः दुधुव अधावी: अधाविष्टम् अधाविष्ट दुधाव दुधुवतुः दुधुवुः अधावीत् अधाविष्टाम् अधाविषुः બીજા રૂપો ૫૪૧ પેજ ઉપર છે.

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298