Book Title: Haim Sanskrit Dhatu Rupavali Part 02
Author(s): Dineshchandra Kantilal Mehta
Publisher: Ramsurishwarji Jain Sanskrit Pathshala
View full book text ________________
દશમા ગણના કૃદન્ત
૫૪૭
चोरितवत्
| तोल्य
દશમા ગણના કૃદન્ત વિભાગ કર્તરિ | વિધ્યર્થ કૃદન્ત પરોક્ષ | ભવિષ્ય भूत हन्त तव्य | अनीय | य भूतन्तन्त चिन्तितवत् | चिन्तयितव्य | चिन्तनीय चिन्त्य चिन्तयाञ्चकृवस् चिन्तयिष्यत् दण्डितवत् | दण्डयितव्य | दण्डनीय दण्ड्य दण्डया । | दण्डयिष्यत्
चकृवस् पीडितवत् | पीडयितव्य | पीडनीय | पीड्य पीडया पीडयिष्यत्
अकृवस् पूजितवत् | पूजयितव्य | पूजनीय | पूज्य पूजयाञ्चकृवस् पूजयिष्यत् वर्णितवत् । । वर्णयितव्य वर्णनीय वर्ण्य वर्णयाञ्चकृवस वर्णयिष्यत् सान्त्वितवत् सान्त्वयितव्य | सान्त्वनीय | सान्त्व्य सान्त्वयाञ्चकृवस् सान्त्वयिष्यत् चोरयितव्य चोरणीय
चोर्य
चोरयाञ्चकृवस् | चोरयिष्यत् घोषितवत् घोषयितव्य | घोषणीय | घोष्य घोषयाञ्चकृवस् घोषयिष्यत् तोलितवत् | तोलयितव्य | तोलनीय
तोलयाञ्चकृवस् तोलयिष्यत् भूषितवत् | भूषयितव्य | भूषणीय
भूषयाञ्चकृवस् भूषयिष्यत् ताडितवत्
| ताडयितव्य | ताडनीय ताड्य ताडयाञ्चकृवस् | ताडयिष्यत् पारितवत् | पारयितव्य पारणीय
पारयाञ्चकृवस्| पारयिष्यत् पालितवत् पालयितव्य पालनीय
|पालयाञ्चकृवस् पालयिष्यत् भक्षितवत् भक्षयितव्य | भक्षणीय भक्ष्य भक्षयाञ्चकृवस् | भक्षयिष्यत् कथितवत् कथयितव्य , कथनीय
कथयाञ्चकृवस्| कथयिष्यत् गणितवत्
गणयितव्य | गणनीय गण्य गणयाञ्चकृवस् गणयिष्यत् रचितवत् | रचयितव्य | रचनीय
रचयाञ्चकृवस् रचयिष्यत् स्पृहितवत् स्पृहयितव्य | स्पृहणीय
स्पृहयाञ्चकृवस् स्पृहयिष्यत् गर्जितवत् | गर्जयितव्य | गर्जनीय
गर्जयाञ्चकृवस् गर्जयिष्यत् क्षालितवत् |क्षालयितव्य |क्षालनीय क्षाल्य |क्षालयाञ्चकृवस क्षालयिष्यत् मूलितवत् | मूलयितव्य मूलनीय मूल्य मूलयाञ्चकृवस् | मूलयिष्यत् वर्जितवत् | वर्जयितव्य | वर्जनीय
वर्जयाञ्चकृवस् वर्जयिष्यत् अर्पितवत् अर्पयितव्य अर्पणीय अर्घ्य अर्पयाञ्चकृवस् अर्पयिष्यत् मृगितवत् मृगयितव्य मृगणीय
मृगयाञ्चक्राण | मृगयिष्यमाण मानितवत् | मानयितव्य | माननीय मान्य मानयाञ्चकृवस मानयिष्यत्
पार्य
पाल्य
कथ्य
रच्य
गणं
वw
Loading... Page Navigation 1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298