Book Title: Haim Sanskrit Dhatu Rupavali Part 02
Author(s): Dineshchandra Kantilal Mehta
Publisher: Ramsurishwarji Jain Sanskrit Pathshala
View full book text ________________
૫૩૮
प्रये
प्रयसे
प्रयते
प्री- १.५. खुश આ.પ.
વર્તમાના
प्रय
प्रयेथाः
प्रत
प्राव प्रयामहे प्रयिताहे
येथे प्रयध्वे
प्रयितासे
प्रयन्ते
प्रयिता
प्रयेते
હ્યસ્તની
अप्रये
अप्रयावहि अप्रयामहि अप्रयथाः अप्रयेथाम् अप्रयध्वम् अप्रयत अप्रयेताम् अप्रयन्त
વિધ્યર્થ
प्रयेवहि प्रयेमहि
प्रयेयाथाम् प्रयेध्वम्
प्रयेयाताम् प्रयेरन्
આજ્ઞાર્થ
प्रयै प्रयावह प्रयामहै प्रयस्व प्रयेथाम प्रयध्वम्
प्रयताम् प्रयेताम् प्रयन्ताम् પરોક્ષા
હૈમ સંસ્કૃત ધાતુરૂપાવલી : ભાગ-૧
કરવું
वुं (सेट) युभहि
શ્વસ્તની
प्रयै प्रयावहै प्रयामहै प्रयस्व प्रयेथाम् प्रयध्वम् प्रयताम् प्रयेताम् प्रयन्ताम्
प्रयितास्व प्रयितास्महे
प्रयितासाथे प्रयिताध्वे
प्रयितारौ प्रयितारः
ભવિષ્યન્તી
प्रयिष्ये प्रयिष्यावहे प्रयिष्यामहे प्रयिष्यसे प्रयिष्येथे प्रयिष्यध्वे प्रयिष्यते
प्रयिष्येते प्रयिष्यन्ते
ક્રિયાક્ત્તિપત્યર્થ
अप्रयिष्ये अप्रयिष्यावहि अप्रयिष्यामहि अप्रयिष्यथाः अप्रयिष्येथाम् अप्रयिष्यध्वम्
अप्रयिष्यत अप्रयिष्येताम् अप्रयिष्यन्त
આશીર્વાદાર્થ
प्रयिषीय प्रयिषीवहि प्रयिषीमहि प्रयिषीष्ठाः प्रयिषीयास्थाम् प्रयिषीध्वम् प्रयिषीष्ट प्रयिषीयास्ताम् प्रयिषीरन्
अद्यतनी (१ सो प्रहार )
अप्रयिषि अप्रयिष्वहि अप्रयिष्महि अप्रयिष्ठाः अप्रयिषाथाम् अप्रयिध्वम् अप्रयिष्ट अप्रयिषाताम् अप्रयिषत
Loading... Page Navigation 1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298