Book Title: Haim Sanskrit Dhatu Rupavali Part 02
Author(s): Dineshchandra Kantilal Mehta
Publisher: Ramsurishwarji Jain Sanskrit Pathshala
View full book text ________________
૫૪૦
EEEEEEEEEEM
હૈમ સંસ્કૃત ધાતુરૂપાવલી: ભાગ-૧ वञ्च - मा.५. छतरपुं, 6Ig (सेट) વર્તમાના
શ્વસ્તની वञ्चये वञ्चयावहे वञ्चयामहे वञ्चयिताहे वञ्चयितास्वहे वञ्चयितास्महे वञ्चयसे वञ्चयेथे वञ्चयध्वे वञ्चयितासे वञ्चयितासाथे वञ्चयिताध्वे वञ्चयते वञ्चयेते वञ्चयन्ते वञ्चयिता वञ्चयितारौ वञ्चयितारः હસ્તની
ભવિષ્યન્તી अवश्चये अवञ्चयावहि अवञ्चयामहि | वञ्चयिष्ये वञ्चयिष्यावहे वञ्चयिष्यामहे अवश्चयथाः अवश्चयेथाम् अवश्चयध्वम् | वञ्चयिष्यसे वञ्चयिष्येथे वञ्चयिष्यध्वे अवञ्चयत अवञ्चयेताम् अवञ्चयन्त | वञ्चयिष्यते वञ्चयिष्येते वञ्चयिष्यन्ते વિધ્યર્થ
ક્રિયાત્તિપત્યર્થ वञ्चयेय वञ्चयेवहि वञ्चयेमहि । अवञ्चयिष्ये अवञ्चयिष्यावहि अवश्चयिष्यामहि वञ्चयेथाः वञ्चयेयाथाम् वञ्चयेध्वम् । अवश्चयिष्यथाः अवञ्चयिष्येथाम् अवञ्चयिष्यध्वम् वञ्चयेत वञ्चयेयाताम् वञ्चयेरन् । अवञ्चयिष्यत अवञ्चयिष्येताम् अवञ्चयिष्यन्त । આજ્ઞાર્થ
माशीवार्थ वञ्चयै वञ्चयावहै वञ्चयामहै | वञ्चयिषीय वञ्चयिषीवहि वञ्चयिषीमहि वञ्चयस्व वञ्चयेथाम् वञ्चयध्वम् | वञ्चयिषीष्ठाः वञ्चयिषीयास्थाम् वञ्चयिषीध्वम् वञ्चयताम् वञ्चयेताम् वञ्चयन्ताम् । वञ्चयिषीष्ट वञ्चयिषीयास्ताम् वञ्चयिषीरन् પરીક્ષા
मद्यतनी (७ भो ॥२) वञ्चयाश्चक्रे वञ्चयाञ्चकृवहे वञ्चयाञ्चकृमहे | अववञ्चे अववञ्चावहि अववञ्चामहि वश्चयाञ्चकृषे वञ्चयाञ्चक्राथे वञ्चयाश्चकृढ्वे | अववञ्चथाः अववञ्चेथाम् अववञ्चध्वम् वञ्चयाञ्चक्रे वञ्चयाञ्चक्राते वञ्चयाञ्चक्रिरे | अववञ्चत अववञ्चेताम् अववञ्चन्त
Loading... Page Navigation 1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298