Book Title: Haim Sanskrit Dhatu Rupavali Part 02
Author(s): Dineshchandra Kantilal Mehta
Publisher: Ramsurishwarji Jain Sanskrit Pathshala
View full book text
________________
૫૧૯
21111111
દશમા ગણના કર્તરિ રૂપ
कृत् - ५.५. कीर्तन २j (सेट) વર્તમાના
શ્વસ્તની कीर्तयामि कीर्तयावः कीर्तयामः । | कीर्तयितास्मि कीर्तयितास्वः कीर्तयितास्मः कीर्तयसि कीर्तयथः कीर्तयथ कीर्तयितासि कीर्तयितास्थः कीर्तयितास्थ कीर्तयति कीर्तयतः कीर्तयन्ति । | कीर्तयिता कीर्तयितारौ कीर्तयितार: હ્યસ્તની
ભવિષ્યન્તી अकीर्तयम् अकीर्तयाव अकीर्तयाम | कीर्तयिष्यामि कीर्तयिष्याव: कीर्तयिष्यामः अकीर्तयः अकीर्तयतम् अकीर्तयत कीर्तयिष्यसि कीर्तयिष्यथः कीर्तयिष्यथ अकीर्तयत् अकीर्तयताम् अकीर्तयन् | कीर्तयिष्यति कीर्तयिष्यतः कीर्तयिष्यन्ति વિધ્યર્થ
ક્રિયાત્તિપત્યર્થ कीर्तयेयम् कीर्तयेव कीर्तयेम । | अकीर्तयिष्यम् अकीर्तयिष्याव अकीर्तयिष्याम कीर्तयेः कीर्तयेतम् कीर्तयेत अकीर्तयिष्यः अकीर्तयिष्यतम् अकीर्तयिष्यत कीर्तयेत् कीर्तयेताम् कीर्तयेयुः | अकीर्तयिष्यत् अकीर्तयिष्यताम् अकीर्तयिष्यन् __. माशार्थ
આશીર્વાદાર્થ कीर्तयानि कीर्तयाव कीर्तयाभ कीर्त्यासम् कीास्व कीर्त्यास्म कीर्तय कीर्तयतम् कीर्तयत कीर्त्याः कीर्त्यास्तम् कीर्त्यास्त कीर्तयतु कीर्तयताम् कीर्तयन्तु कीया॑त् कीास्ताम् कीर्त्यासुः પરોક્ષા
मद्यतनी (७ भो १२) कीर्तयाञ्चकार/ कीर्तयाञ्चकृव कीर्तयाञ्चकृम | अचिकीर्तम् अचिकीर्ताव अचिकीर्ताम कीर्तयाञ्चकर
अचिकीर्तः अचिकीर्ततम् अचिकीर्तत कीर्तयाञ्चकर्थ कीर्तयाञ्चक्रथुः कीर्तयाञ्चक्र | अचिकीर्तत् अचिकीर्तताम् अचिकीर्तन् कीर्तयाञ्चकार कीर्तयाञ्चक्रतुः कीर्तयाञ्चक्रुः
બીજા રૂપો ૫૪૧ પેજ ઉપર છે.

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298