Book Title: Haim Sanskrit Dhatu Rupavali Part 02
Author(s): Dineshchandra Kantilal Mehta
Publisher: Ramsurishwarji Jain Sanskrit Pathshala

Previous | Next

Page 235
________________ ૫૧૪ હૈમ સંસ્કૃત ધાતુરૂપાવલી : ભાગ-૧ व - ५.५. 48, छो3g (सेट) વર્તમાના ' श्वस्तनी वर्जयामि वर्जयावः वर्जयामः वर्जयितास्मि वर्जयितास्वः वर्जयितास्मः वर्जयसि वर्जयथः वर्जयथ वर्जयितासि वर्जयितास्थः वर्जयितास्थ वर्जयति वर्जयतः वर्जयन्ति । वर्जयिता वर्जयितारौ वर्जयितार: વ્યસ્તની ભવિષ્યની अवर्जयम् अवर्जयाव अवर्जयाम | वर्जयिष्यामि वर्जयिष्याव: वर्जयिष्यामः . अवर्जयः अवर्जयतम् अवर्जयत |वर्जयिष्यसि वर्जयिष्यथ: वर्जयिष्यथ अवर्जयत् अवर्जयताम् अवर्जयन् वर्जयिष्यति वर्जयिष्यतः वर्जयिष्यन्ति વિધ્યર્થ કિયાત્તિપત્યર્થ वर्जयेयम् वर्जयेव वर्जयेम | अवर्जयिष्यम् अवर्जयिष्याव अवर्जयिष्याम वर्जये: वर्जयेतम् वर्जयेत | अवर्जयिष्यः अवर्जयिष्यतम् अवर्जयिष्यत वर्जयेत् वर्जयेताम् वर्जयेयुः | अवर्जयिष्यत् अवर्जयिष्यताम् अवर्जयिष्यन् . मार्थ माशीवार्थ वर्जयानि वर्जयाव, वर्जयाम वया॑सम् वास्व वास्म . वर्जय वर्जयतम् वर्जयत वाः वास्तम् वास्त वर्जयतु वर्जयताम् वर्जयन्तु वात् वास्ताम् वासुः પરોક્ષા ... मयतानी (७ भो ॥२) वर्जयाञ्चकार/ वर्जयाञ्चकृव वर्जयाञ्चकृम | अववर्जम् अववर्जाव अववर्जाम वर्जयाञ्चकर अववर्जः अववर्जतम् अववर्जत वर्जयाञ्चकर्थ वर्जयाञ्चक्रथुः वर्जयाञ्चक्र | अववर्जत् अववर्जताम् अववर्जन् वर्जयाञ्चकार वर्जयाञ्चक्रतुः वर्जयाञ्चक्रुः

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298