Book Title: Haim Sanskrit Dhatu Rupavali Part 02
Author(s): Dineshchandra Kantilal Mehta
Publisher: Ramsurishwarji Jain Sanskrit Pathshala
View full book text ________________
દશમા ગણના કર્તરિ રૂપ
૫૦૭ कथ - ५.५. j, Bथा ७२वी (सेट) વર્તમાના
શ્વસ્તની कथयामि कथयावः कथयामः | कथयितास्मि कथयितास्वः कथयितास्मः कथयसि कथयथः कथयथ | कथयितासि कथयितास्थः कथयितास्थ कथयति कथयतः कथयन्ति | कथयिता कथयितारौ कथयितारः હ્યસ્તની
भविष्यन्ती अकथयम् अकथयाव अकथयाम | कथयिष्यामि कथयिष्यावः कथयिष्यामः अकथयः । अकथयतम् अकथयत कथयिष्यसि कथयिष्यथः कथयिष्यथ अकथयत् अकथयताम् अकथयन् कथयिष्यति कथयिष्यतः कथयिष्यन्ति . विध्यर्थ
ક્રિયાત્તિપત્યર્થ कथयेयम् कथयेव कथयेम । अकथयिष्यम् अकथयिष्याव अकथयिष्याम कथयेः कथयेतम् कथयेत | अकथयिष्यः अकथयिष्यतम् अकथयिष्यत कथयेत् कथयेताम् कथयेयुः | अकथयिष्यत् अकथयिष्यताम् अकथयिष्यन् - मार्थ
આશીર્વાદાર્થ कथयानि कथयाव कथयाम | कथ्यासम् कथ्यास्व कथ्यास्म कथय कथयतम् कथयत | कथ्याः कथ्यास्तम् कथ्यास्त कथयतु कथयताम् कथयन्तु | कथ्यात् कथ्यास्ताम् कथ्यासुः પરોક્ષા
मतनी (७ भो ॥२) कथयाञ्चकार/ कथयाञ्चकृव कथयाञ्चकृम | अचीकथम् अचीकथाव अचीकथाम कथयाश्चकर
अचीकथः अचीकथतम् अचीकथत कथयाञ्चकर्थ कथयाञ्चक्रथुः कथयाश्चक्र | अचीकथत् अचीकथताम् अचीकथन् कथयाञ्चकार कथयाञ्चक्रतुः कथयाञ्चक्रुः
બીજા રૂપો ૫૪૧ પેજ ઉપર છે.
Loading... Page Navigation 1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298