Book Title: Dwadasharnay Chakram
Author(s): Labdhisuri
Publisher: Shantinagar Shwetambar Murtipujak Jain Sangh
View full book text
________________
दशमोऽरः नियमविधिनयः
३५९
समभिरूढः, एकीभावेनाभिमुख्येनैक एव रूपादिरर्थस्तां तां संज्ञा समभिरूढः, यस्य शतसङ्ख्यस्यापीदमेव लक्षणम्, 'वत्थूओ संकमणं होति अवत्थूणये समभिरूढे' । इति, तत्रायं नियमविधिदिशधा भिन्नस्य शतभेदसमभिरूलैकदेशस्य गुणसमभिरूढस्य नामभेदः।
__ अस्य नयस्य चोत्पत्तिविगतिस्थितिभिरपि नैव सम्बध्यते रूपादि, उत्पत्तिविगत्योस्तावत् प्रागभावप्रध्वंसाभावात्मकत्वादुभयमभूतं रूपादि च भूतम्, तयोर्वस्त्वन्तरसङ्गान्तेनेनूभयं व्याहन्यते भूतश्चेत् कथमभूतम्? अभूतश्चेत् कथं भूतं रूपादिवस्तु? इति।
भूता स्थितिरपि च भवनात्मिका सर्वत्र सङ्कामति वस्त्वन्तरमिति न वस्तुतैव, अथ तथा तथा भाव एव भवतीति तस्यैवैकस्याभिव्याप्तिर्न वस्त्वन्तरसङ्गान्तिरिति तन्न, प्रतिवस्तु तथा भवनस्य भूतत्वात्, परस्परव्यावृत्तात्मना सर्वस्य वस्तुनः प्रतिनियतत्वात्, न च भवनेनापि व्याप्तिरस्त्येवमिति स्थित्युत्पत्तिविगतिनिरपेक्षरूपादिमात्ररूपतायां सर्वसिद्धिरिति।
एवं हि नियमो भवति यदि वस्तु, एष नयोऽनन्तरातीतनय प्रतिक्षेपेण पूर्वतरातीतविचारसिद्धोत्सर्गविधिवृत्तात्मीयानाश्चापवादेन नियमः क्रियते विधीयत इत्थंतयेति, पर्यव इति परिगमनं तच्चानेकता गुणः परितो गमनात् स एवास्तीति मतिरस्येति पर्यवास्तिकः। १. आवश्यकनियुक्ति ७५७

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416