Book Title: Dwadasharnay Chakram
Author(s): Labdhisuri
Publisher: Shantinagar Shwetambar Murtipujak Jain Sangh
View full book text
________________
द्वादशोऽरः नियमनियमनयः
३७७
ग्राहकाकारपरिप्लवाद्ाह्याकारभ्रान्तेः शून्यगृहवत् प्रवेष्ट्रस्थातृनिर्गन्तृ -कल्पोत्पादादिरहितं कल्पयितुं न्याय्यम्।
स च स्वभावश्चिन्त्यमानो न स्वतः नापि परतो न द्वाभ्याम्, नाप्यहेतुतः, अथ कथं स्वपरोभयाभावः? ब्रूमः, असिद्धययुक्त्यनुत्पादसामग्रीदर्शनादर्शनेभ्यः, असिद्धेस्तावत् दीर्घहस्वयोर्मध्यमानामिकाङ्गुल्योः दीर्घाया दीर्घस्वभावो न तावदीर्घ स्वात्मन्यस्ति परायत्तत्वात्तस्यास्तस्य तद्धि अनामिकाहस्वत्वायत्तं यत् स्वात्मन्यसिद्धं तत् कथं परतः सिद्धयेत्?
यदि हि स्वविषयमेवैतत् स्यात्, अनामिकाहस्वत्वं न स्यात्, अपरापेक्षत्वात् साऽपि दीर्धेव स्यात्, मध्यमावत्, न तु भवति तस्या हस्वत्वेष्टेः, अथाह्रस्वैवेष्यते ततश्च मध्यमादीर्घत्वाभावः, तामेवापेक्ष्य दीर्घति व्यपदेशात्, तस्माच्च दीर्घत्वप्रतिपक्षस्यानामिका -हस्वत्वस्याभावः, तयोः परस्परायत्तत्वात्, कदा मध्यमा दीर्घा सेत्स्यति? यदाऽनामिकाह्रस्वा भवेत् अनामिका ह्रस्वा च मध्यमादीर्घत्वसिद्धौ सेत्स्यति इति इतरेतराश्रयत्वादसिद्धिः।।
न ह्रस्वेऽपि दीर्घत्वं तत्प्रतिद्वन्द्रित्वात्तयोस्तमः प्रकाशवत् जीवितमरणवचैकत्र कुतो भावः? तस्य वाऽदीर्घत्वेऽभावात्मकत्वात् कुतो दीर्घत्वमागतमन्यत्? ह्रस्वत्वाभावाच नास्ति दीर्घत्वम्, दीर्घत्वस्य ह्रस्वे वृत्ते तदवष्टब्धे ह्रस्वत्वस्यानवकाशात्, तथापि पुनः हस्वप्रतियोगिनो दीर्घत्वस्याभावान सिद्धयति दीर्घत्वम्, स्वात्मनि' परत्र वा वृत्त्यसम्भवात्।

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416