Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 175
________________ स्वपरोभयभावसाधनम्] द्वादशारं नयचक्रम् ८६४ भावाः। यत्रास्तित्वमित्यादि साधनं पूर्ववत् । अस्तित्वैकत्वाभ्यामनन्ये सर्वभावाः घटादयः, एकश्च घटस्तदनन्यदस्तित्वम्, संश्च घटस्तदनन्यदेकत्वम् इति घटे सर्वसिद्धिः। तथा घटत्वं यत्र तत्रास्तित्वैकत्वयोरपि निष्कलेनैव स्वतत्त्वेन भवितव्यम्, अनर्थान्तरत्वात्, यत्र यस्यानन्तरत्वं तत्र तस्य निष्कलमेव स्वतत्त्वं भवति घट इव घटस्वतत्वस्य । अतो घटादनन्यत्वेऽस्तित्वैकत्वयोरस्तित्वैकत्वाव्यतिरेकाद् घटवत् सर्वः पटादिरपि 5 घटः। तथाऽपादिः। उर्ध्वमध्यबुध्नदेशभेदेऽप्यभिन्नः स एवैकोऽस्ति च घटः। बालकुमारादिभेदे स एवैको नरः। तथा सर्वभावाः। तथा च सर्वात्मकमेकमेवास्ति वस्त्विति प्रत्यक्षादिप्रमाणरुपलभामहे। अन्यथा प्रत्यक्षादिविरोधाः। किञ्चान्यत्, यत्रास्तित्वमित्यादि द्वितीयमनिष्टापादनं परेणोक्तं तदपीष्टमेवेति पूर्ववत् 10 परिहार इति मैन्यमानस्तथैव साधनं पूर्ववदित्यतिदिशति । तद्यथा-यवास्तित्वं तत्रैकत्वस्यापि निष्कलेनैव स्वतत्त्वेन भवितव्यम्, ततोऽनन्तरत्वात्, यत्र यस्यानर्थान्तरत्वं तत्र तस्य निष्कलमेव स्वतत्वम्, अस्तित्वेऽस्तिस्वतत्त्ववत्, एकत्वस्वतत्त्वं च सर्वस्मिन्नेकैकस्मिन् एकैकमस्त्येकं चेत्यतोऽ-५५५-२ स्तित्वैकत्वाभ्यामनन्ये सर्वभावाः। के च ते ? घटादयः घट-पटादयः । एकश्च घटस्तदनन्यदस्तित्वम्, एकघटादनन्यदस्तित्वम्, तस्मादेक-घटाभ्यामनन्यस्मादस्तित्वादनन्ये सर्वभावाः। अत 15 एकस्मादव्यतिरेकात् सर्वमेव घट: पटादिः । संश्च घट इति सत्त्वेनैकत्वाव्यतिरेकद्वारेण प(घ)टैकत्वास्तित्वाभ्यां सर्वभावघटत्वं यथा एवं घटे सर्वसिद्धिः अस्तित्वाव्यतिरेकादेकत्वाय॑तिरेकत्वाच्चेति घटे सर्वसिद्धिरुक्ता। तथा घटत्वमित्यादिना घटे अस्तित्वैकत्वाव्यतिरेकत्वादनन्तरत्वादिनाऽस्तित्वैकत्वाव्यतिरेकाद् घटवत् सर्वः पटादिरपि घटः । तथाऽपादिः उदकादिरपि घट एव यावान् भावः, न मे 20 कश्चिद्दोषः, मत्पक्षसाधना एव ते हेतवः। तन्निदर्शनम्-देशमात्रभेदे तावत् ऊर्ध्वमध्यबुध्नदेशभेदेऽप्यभिन्नः स एवैकोऽस्ति च घटः, कालमात्रभेदेऽपि बाल-कुमारादिभेदे स एवैको नरः, तथा सर्वभावाः, परस्परतो देश-काला-ऽऽकारादिमात्रभेदेऽपि एकभवनाविशिष्टत्वादभिन्न एक एव भावो भिन्न इवाभाति । तथा चेत्यादि । एवमुक्तन्यायेन सर्वात्मकमेव (क)मेवास्ति नित्यं सर्वगतं सर्वभेदस्वभावं च 25 वस्त्विति प्रत्यक्षादिप्रमाणैरुपलभामहे । अतोऽन्यथा प्रत्यक्षादिविरोधाः, घटस्य कपाल-मृत्-कर्पास ११० ८३६ पं० २॥ २ सामान्य भा० । (स मन्य?) ॥ ३ यत्रस्यानर्थान्तरत्वं तत्रस्य प्र० ॥ ४ व्यतिरिक्तत्वाय० । तुलना-पं० १७॥ ५५० ८३६ पं०६॥ ६ तुलना पं०१७॥ ७ पृ० ८३६६०८॥ ८ दिपरि घट य० ॥ ९ ये प्र०॥ १०त्यकमेवास्ति य० । १०८६१५०११॥ ११ पु०८३७५० १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252