Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
९०७
अथ प्रबन्धचतुष्टये प्राकृतपद्यमयं
मल्लवादिकथानकम् "साम्प्रतं मल्लवादिकथानकमुपवर्ण्यतेअस्सावबोहतित्थोवसोहियं अत्थि एत्थ सुपसिद्धं । भरुयच्छं नाम पुरं अणेयविउसाण आवासं ॥१॥ तत्थऽत्थि जिणाणंदो सूरी भिक्खू य तत्थ महवाई । बुद्धाणंदो नामेण अन्नया तेणिमं भणियं ।।२।। जो वायम्मि जिणेही तस्स इहं दरिसणेण ठायव्वं । नीहरियव्वं इयरेण सूरिणा सह कओ वाओ ॥३॥ भवियन्वयानिओएण हारियं कह वि सूरिणा तत्थ। तो नीसरिओ सूरि संघेण समं गओ वलहिं ॥४॥ सूरिस्स दुल्लहेवि भगिणी तस्से य वरसुया तिन्नि । अजियजस-जक्ख-मल्ला तेहिं समं सा उ पव्वइया ॥५॥ तो सूरिपभावेणं समत्थगुणसंजुया तओ जाया। समुदाएणं सूरिं विन्नविउं पोत्थयाईणं ॥६॥ कज्जाणं चिंताए ठविया सव्वाण सम्मय त्ति तओ। नियगुणमाहप्पेणं जायइ गरुयत्तणं सुयणे ॥७॥ विउसीकया य ते वि य समत्थसत्थेसु सूरिणा खुड्डा। मोत्तूणं पुव्वगयं तहा य नयचक्कगंथं च ॥८॥ जम्हा सूरिवरेहि उद्धारो बारसारओ बीओ। गंथो नयचक्कस्स पमाणवायस्स पुवस्स ॥९॥ देवकयपाडिहेरस्स तस्स अरयाण मूल-पज्जते । सव्वाण वि गहणम्मी चेइय-संघाण वरपूया ॥१०॥ कायव्वा एस ठिई बहुपुरिससमागय त्ति इय सुणिउं । मइ-मेहासंपन्नं दणं चेल्लयं मल्लं ॥११॥ अपुव्वं पिव सयमेव वाइही एस पोत्थयं एयं । ता अज्जियासमक्खं विहरिउकामो तयं भणई ॥१२॥ वाएज्जसु मा चेल्लय एयं नयचक्कपोत्थयं एवं । वोत्तुं मोत्तुं तं अज्जियाजुयं विहरिओ सूरी ॥१३॥ कज्जेणं केण एवं निवारियं मज्झ चितिउं विरहे। नियअज्जियाए मल्लेण पोत्थयं छोडियं तस्स ॥१४॥ घेत्तूण पढमपत्तं करम्मि तो वाएइ इमो तत्थ । एग सिलोगो निस्सेससत्थअत्थस्स संगाही ॥१५॥ 'विधिनियमभगवृत्तिव्यतिरिक्तत्वादनर्थकवचोवत्।जैनादन्यच्छासनमनृतं भवतीति वैधर्म्यम्॥१६॥' जावेयं सो चिंतइ निमीलियच्छो झडत्ति ता हरियं । सुयदेवयाए अविहित्ति पोत्थयं पत्तयं चेव ॥१७॥ हरियम्मि तम्मि मल्लो विसन्नचित्तो विलवखवयणो य। जा चिट्ठइ ता पुट्ठो जणणीए किं तुमं अज्ज॥१८॥ दीससि विद्दाणमुहो सब्भावे साहियम्मितो तीए । समुदायस्स निवेइयमिणमो तेणावि भणियमिणं ॥१९॥ अन्नत्थ नत्थि एयं कत्थइ नयचक्कपोत्थयं तम्हा। नेयं भव्वं वोत्तुं महाविसायं गओ संघो ॥२०॥ तो मल्लेणुल्लवियं नयचक्कुम्माहिएण सयकालं । होहामि वल्लभोइ य गिरिगुहवासी विणा एयं ॥२१॥ इय सोउं समुदाओ अहिययरं दुक्खिओ मणे जाओ। मल्लस्स चलणलग्गो विन्नवई वाय-पित्तेहिं ॥२२॥ पीडिज्जिसि तं तम्हा अम्हुवरोहेण विगइपरिभोगं । कुणसु तओ तेणुत्तं तुम्हुवरोहेण तेणुत्तं ॥२३॥ पारणए चउम्मासस्स एवं वोत्तूण वलहि-आसन्ने । गिरिहडल-गिरिगुहाए ठिओ तयं चेव चितंतो ॥२४॥ नयचक्कसिलोगत्थं पुणो पुणो साहुणो तहिं गंतुं । पडियग्गंती तं भत्तपाणमाईहिं तत्थ ठियं ॥ २५॥ . आराहेइ य संघो सुयदेवी (वि? ) पूयणाइणा निच्चं। दिन्नुवओगा मलं रयणीए सा इमं भणइ ॥२६॥ 'के मिट्ठा' तेणुत्तं 'वल्ला' पुण भणइ देवया एवं । छहिं मासेहिं गएहिं 'केणं' ती 'घय-गुलेणु'तं ॥२७॥ एयस्स अहो मइपगरिसो त्ति चितेवि रंजिया देवी। जंपइ मग्गसु भो मल्ल इच्छियं तेण तो भणियं ॥२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252