Book Title: Dvadasharam Naychakram Part 3 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
प्रबन्धचिन्तामणौ मल्लवादिप्रबन्धः । कदाचिच्छिलादित्यं सभापतीकृत्य चतुरङ्गसभायां 'पराजितेन देशत्यागिना भामिति पणबन्धपूर्वं सिताम्बर-सौगतयोर्वादे सञ्जायमाने पराजितान् सिताम्बरान् स्वविषयात्सर्वान् निर्वास्य श्रीशिलादित्यजामेयममेयगुणं मल्लनामानं क्षुल्लकं तत्र तस्थिवांसं समुपेक्ष्य स्वयं जितकाशिनः श्रीविमलगिरी श्रीमूलनायक श्रीयुगादिदेवं बुद्धरूपेण पूजयन्तो बौद्धा यावद्विजयिनस्तिष्ठन्ति; तावत्स मल्ल: क्षत्रकुलोद्भवत्वात्तस्य वैरस्याविस्मरन् कृतप्र[ति] चिकीर्जनदर्शनाभावात्तेषामेव सन्निधावधीयन् रात्रिन्दिवं तल्लीनचित्तः कदाचिद्भीष्मग्रीष्मवासरेषु निशीथकाले निद्रामुद्रितलोचने समस्तनागरिकलोके दिवाभ्यस्तं शास्त्रं महताभियोगेनानुस्मरन्, तत्कालं गगने सञ्चरत्या श्रीभारत्या 'के मिष्टा?' इति शब्दं पृष्टः । स परितो वक्तारमनवलोक्य 'वल्लाः' इति तां प्रति प्रतिवचनं प्रतिपाद्य, पुनः षण्मासान्ते तस्मिन्नेवावसरे प्रत्यावृत्तया वाग्देवतया 'केन सह?' इति भूयोभिहितः । तदा त्वनुस्मृतपूर्ववाक् ‘गुडघृतेन' इति प्रत्युत्तरं ददानः तदवधानविधानचमत्कृतया 'अभिमतं वरं वृणीष्व' इत्यादिष्ट: ‘सौगतपराजयाय कमपि प्रमाणग्रन्थं प्रसादीकुरु' इत्यर्थमभ्यर्थयन्, नयचक्रग्रन्थार्पणेनानुजगृहे। अथ भारतीप्रसादादेवागततत्त्व:
श्रीशिलादित्यमनुज्ञाप्य सौगतमठेषु तृणोदकप्रक्षेपपूर्वं नृपतिसभायां पूर्वोदितपणबन्धपूर्वक कण्ठपीठावतीर्णश्रीवाग्देवताबलेन श्रीमल्लस्तांस्तरसैव निरुत्तरीचकार । अथ राजाज्ञया सौगतेषु देशान्तरं गतेषु जैनाचार्येष्वाहूतेषु स मल्लो बौद्धेषु जितेषु 'वादी'; तदनु भूपाभ्यथितैर्गुरुभिः पारितोषिके तस्मै सूरिपदं ददे श्रीमल्लवादिसूरिनामा । गणभृत्प्रभावकतया नवाङ्गवृत्तिकारकश्रीअभयदेवसूरिप्रकटीकृतस्य श्रीस्तम्भनकतीर्थस्य विशेषोन्नत्यै श्रीसङ्केन चिन्तापकत्वे नियोजितः ।
॥ इति मल्लवादिप्रबन्धः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252